SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८४] 65555555 दीप परिपूर्णकुलाः शीलशालिन्यश्च-शीलशोभिन्य इति विग्रहः, 'विमुद्धकुलवंससंताणतंतुवरणपगम्भवयभाविणीओ विशुद्धकुलवंश एव सन्तानतन्तुः-विस्तारितन्तुस्तद्बर्द्धनेन-पुत्रोत्पादनद्वारेण तदृद्धौ प्रगल्भ-समर्थ यद्वयो-यौवनं तस्य । | भावः-सत्ता विद्यते यासां तास्तथा 'विसुद्धकुलवंससंताणतंतुवद्धणपगम्भुन्भवपभाविणीओ'त्ति पाठान्तर तत्र च विशुद्धकुलवंशसन्तानतन्तुवर्द्धना ये प्रगल्भा:-प्रकृष्टगर्भास्तेषां य उद्भवः-सम्भूतिस्तत्र यः प्रभावः-सामर्थ्य स यासामस्ति तास्तथा 'मणाणुकूलहियइच्छियाओं' मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्मधारयः 'अह तुम गुणव-|| ल्लभाओ'त्ति गुणवल्लभा यास्तास्तथा 'विसयविगयवोच्छिन्नकोउहल्ले त्तिविषयेषु-शब्दादिषु विगतव्यवच्छिन्नम्-अत्य न्तक्षीणं कौतूहलं यस्य स तथा ॥ 'माणुस्सगा कामभोग'त्ति, इह कामभोगग्रहणेन तदाधारभूतानि खीपुरुषशरीरा-है। बाण्यभिप्रेतानि, 'उच्चारे'त्यादि, उच्चारादिभ्यः समुद्भवो येषां ते तथा 'अमणुन्नदुरूवमुत्तपूयपुरीसपुन्ना' अमनोज्ञाश्च ते || दुरूपमूत्रेण पूतिकपुरीषेण च पूर्णाश्चेति विग्रहः, इह च दूरूप-विरूपं पूतिकं च-कुथितं, 'मयगंधुस्सासअसुभनिस्सासउच्वेयणगा' मृतस्येव गन्धो यस्य स मृतगन्धिः स चासावुच्छ्रासश्च मृतगन्ध्युच्छासस्तेनाशुभनिःश्वासेन चोद्वेगजनका| उद्वेगकारिणो जनस्य येते तथा, उच्छासश्च-मुखादिना वायुग्रहणं निःश्वासस्तु-तन्निर्गमा 'बीभच्छ'त्ति जुगुप्सोत्पा दकाः 'लहुस्सग'त्ति लघुखका:-लघुस्वभावाः 'कलमलाहिवासदुक्खबहुजणसाहारणा' कलमलस्य-शरीरसत्का४) शुभद्रव्यविशेषस्याधिवासेन-अवस्थानेन दुःखा-दुःखरूपा ये ते तथा तथा बहुजनानां साधारणा भोग्यत्वेन ये ते तथा, ततः कर्मधारयः, 'परिकिलेसकिच्छदुक्खसझा' परिक्लेशेन-महामानसायासेन कृच्छ्रदुःखेन च-पाढशरीरायासेन ये| अनुक्रम [४६४] जमाली-चरित्रं ~944~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy