SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३८३] दीप अनुक्रम [४६३] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४६२॥ जमाली चरित्रं भंते! निग्गंधं पावयणं एवमेयं भंते । सहमेयं भंते । अवितहमेयं भंते ! असंदिद्धमेयं भंते ! जाव से जहेयं तुज्झे बदह, जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि । तए णं अहं देवाशुप्पियाणं अंतियं मुंडे भवित्ता अगाराओ अणगारियं पञ्चयामि, अहासुरं देवाणुप्पिया ! मा पढिबंध (सूत्रं ३८३) ॥ 'फुट्टमाणेहिं'ति अतिरभसाऽऽस्फालनात्स्फुरद्भिरिव विदलद्भिरिवेत्यर्थः 'मुइंगमत्थए हिं'ति मृदङ्गानां मर्दानां मस्तकानीव मस्तकानि - उपरिभागाः पुटानीत्यर्थः मृदङ्गमस्तकानि 'बत्तीसतिबद्धेहिं ति द्वात्रिंशताऽभिनेतव्यप्रकारैः | पात्रैरित्येके बद्धानि द्वात्रिंशद्वद्धानि तैः 'उवनचिज्जमाणे ति उपनृत्यमानः तमुपश्रित्य नर्त्तनात् 'उवगिजमाणे 'सि तगुणगानात् 'उवलालिज़माणे' त्ति उपठाल्यमान ईप्सितार्थसम्पादनात् 'पाउसे' त्यादि, तत्र प्रावृट् श्रावणादिः वर्षा रात्रोऽभ्ययुजादि शरत् मार्गशीर्षादिः हेमन्तो माघादिः वसन्तः चैत्रादिः ग्रीष्मो ज्येष्ठादिः, ततश्च प्रावृट् च वर्षारात्रश्च शरच्च हेमन्तश्च वसन्तश्चेति प्रावृड्वर्षा रात्रशरद्धेमन्तवसन्तास्ते च ते ग्रीष्मपर्यन्ताश्चेति कर्म्मधारयोऽतस्तान् षडपि 'ऋतून' कालविशेषान् 'माणमाणे 'ति मानयन् तदनुभावमनुभवन् 'गालेमाणे'ति 'गालपन' अतिवाहयन् ॥ 'सिघाडगतिगचडकच चर' इह यावत्करणादिदं दृश्यं— 'चम्मुहमहापहपहेसु'त्ति, 'बहुजणसद्देइ व ेत्ति यत्र शृङ्गाटकादी बहूनां जनानां शब्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र च बहुजनशब्दः परस्परालापादिरूपः, इतिशब्दो वाक्यालङ्कारे वाशब्दो विकल्पे, 'जहा उबवाइए'ति तत्र चेदं सूत्रमेवं लेशतः - 'जणवूहे वा जणबोलेइ वा जणकलकलेति वा जम्मीह वा जणुकलियाह वा जपणसन्निवाएड वा बहुजणो अन्नमन्नस्स एवम इक्खइ Eaton Internationa For Parts Only ~929~ ९ शतके उद्देशः ३३ जमाखिमतिबोधः सू ३८३ ||४६२॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy