SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ २८७] दीप अनुक्रम [३५९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [७], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [ २८७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः भां भां इत्यस्य शब्दस्य दुःखार्त्तगवादिभिः करणं भंभोच्यते तद्भूतो यः स भाभूतः, भम्भा वा भेरी सा चान्तः शून्या ततो भम्भेव यः कालो जनक्षयाच्छून्यः स भम्भाभूत उच्यते, 'कोलाहलभूए'त्ति कोलाहल इहार्त्तशकुनिसमूहध्वनिस्तं भूतः - प्राप्तः कोलाहलभूतः 'समयाणुभावेण य णं'ति कालविशेषसामर्थ्येन च णमित्यलङ्कारे 'खरफ रुसधूलि महल' चि | खरपरुषाः - अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा 'दुद्दिसह त्ति दुःसहा 'वाउल'त्ति व्याकुला असमञ्जसा इत्यर्थः 'संवय'त्ति तृणकाष्ठादीनां संवर्त्तकाः 'इह'त्ति अस्मिन् काले 'अभिक्ख'ति अभीक्ष्णं 'धूमार्हिति य दिसं ति धूमायिष्यन्ते - धूममुद्व मिष्यन्ति दिशः पुनः किंभूतास्ताः १ इत्याह- 'समता रउस्सल' त्ति समन्तात् सर्वतो रजस्वला - रजोयुक्ता अत एव 'रेणुकलुसतमपटलनिरालोगा' रेणुना-धूल्या कलुषा-मलिना रेणुकलुषाः तमः पटलेनअन्धकारवृन्देन निरालोकाः- निरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा तमःपटलनिरालोकाः, ततः कर्मधारयः, 'समयलुक्खयाए ' कालरूक्षतया चेत्यर्थः 'अहियन्ति अधिकम् 'अहितं वा' अपथ्यं 'मोच्छंति'त्ति 'मोक्ष्यन्ति त्रक्ष्यन्ति 'अदुत्तरं च'ति अथापरं च 'अरसेमहत्ति अरसा - अमनोज्ञा मनोज्ञरसबर्जितजला ये मेघास्ते तथा 'विरसमेह' ति विरुद्धरसा मेघाः, एतदेवाभिव्यज्यते 'खार मेह'त्ति सर्जादिक्षारसमानरसजलोपेतमेघाः 'खत्तमेह'त्ति करीषसमानरसजलोपेतमेघाः, 'खट्टमेह'त्ति कचिदृश्यते तत्राम्लजला इत्यर्थः 'अग्गिमेह'त्ति अग्निवद्दाहकारिजला इत्यर्थः 'विज्जुमेह'त्ति विद्युत्प्रधाना एवं जलवर्जिता इत्यर्थः विद्युन्निपातवन्तो वा विद्युन्निपात कार्यकारिजलनिपातवन्तो वा 'विसमेह' त्ति जनमरणेहतुजला इत्यर्थः 'असणिमेह'त्ति करकादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः 'अप्पव Eucation International दुषम- सुषम: आरकस्य वर्णनं For Parts Only ~616~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy