SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः ) शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [११], + गाथा प्रत सूत्रांक [११] १ उद्देशके नारकाणां पुद्गलभेदादिः सू१२ व्याख्या || आहियमाणाश्च २ अनाहता आहरिप्यमाणाश्च ३ अनाहना अनाहरिष्यमाणाश्च ४, इत्येवं चतूरूपाः पुद्गला भवन्ति, प्रजाप्तिः ||प्रश्ननिर्वचनविषयाः स्युरिति । पुद्गलाधिकारादेवेमामष्टादशसूत्रीमाहअभयदेवी-III हयाणं भंते ! कडविहा पोग्गला भिजति?, गोयमा! कम्मदब्ववग्गणमहिकिच दुविहा पोग्गला| या चालभिज्जति. तंजहा-अण चेव पायरा चेव १ नेरइयाणं भंते ! कतिविहा पोग्गला चिजेति, गोयमा । पद आहारदव्ववग्गणमहि किन दुविहा पोग्गला चिजंति, तंजहा-अणं चेव थायरा चेव । एवं उवचिजति नेर क० पो. उदीरेंति ?,गोयमा ! कम्मय्ववग्गणमहिकिच दुविहे पोग्गले उदीरेंति, तंजहा-अणूं चेव । वापरा चेव, सेसावि एवं चेव भाणियब्वा, एवं वेदेति ५ निजरेंति ६ उयहिंसु ७ जुम्वति ८ पचहिस्संति | द॥९संकार्मिसु १० संकामेति ११ संकामिस्संति १२ निहतिंसु १३ निहत्तेति १४ निहसिस्संति १५ निकायंस ||१६ निकायंति १७ निकाइस्संति १८, सब्वेसुवि कम्मव्ववग्गणमहिकिच गाहा-भेइयचिया उपचिया उदी-| ४||रिया बेड्या प निजिन्ना । उयट्टणसंकामणनिहत्तणनिकायणे तिविह कालो ॥१॥(सू०१२) All निरहयाणं भंते ! कायिहा पोग्गला भिज्जंती' त्यादि व्यक्तं, नवरं 'भिज्जति'त्ति तीनमन्दमध्यतयाऽनुभागभेदेन भेदवन्तो भवन्ति, उद्धर्तनकरणापवर्तनकरणाभ्यां मन्दरसास्तीवरसाः तीव्ररसास्तु मन्दरसा भवन्तीत्यर्थे।, उत्तरम्BII'कम्मव्यवग्गणमहिकिच'त्ति समानजातीयद्न्याणां राशिव्यवर्गणा, सा चौदारिकादिद्रव्याणामप्यस्तीत्यत आह&| कर्मरूपा द्रव्यवर्गणा कर्मद्रव्याणां वा वर्गणा कर्मद्रव्यवर्गणा तामधिकृत्य-तामाश्रित्य, कर्मद्रव्यवर्गणासत्का इत्यर्थः, ProtenokGRECORRC गाथा दीप अनुक्रम [१४-१५] ॥२४ ~ 54~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy