SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [११] गाथा दीप अनुक्रम [१४-१५] ““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [११], + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः Education! 1 जताः परिणस्यन्ते च यतोऽयं तेनैवं व्याख्यातः यदुत ये पुनराहता आहरिष्यन्ते पुनस्तेषां केचित्परिणताः परिणताश्च ये संपृक्ताः शरीरेण सह ये तु न तावत्संपृथ्यन्ते कालान्तरे तु संपृक्ष्यन्ते ते परिणंस्यन्त इति २ । ये पुनरनाहृता आहरिष्यन्ते पुनस्ते नो परिणताः, अनाहतानां संपर्काभावेन परिणामाभावात् यस्मात्वाहरिष्यन्ते ततः परिणंस्यन्ते, आह| तस्यावश्यं परिणामभावादिति ३ । चतुर्थस्त्वतीतभविष्यदाहरणक्रियाया अभावेन परिणामाभावादवसेय इति ४ । एतदनुसारेणैव प्राग्दर्शितविकल्पानामुत्तरसूत्राणि वाघ्यानीति ॥ अथ शरीरसंपर्क लक्षणपरिणामात्पुद्गलानां चयादयो भव| न्तीति तद्दर्शनार्थं प्रश्नयन्नाह - 'नेरइयाण' मित्यादि चयादिसूत्राणि परिणामसूत्रसमानीति कृत्वाऽतिदेशतोऽधीतानीति, तथाहि - 'जहा परिणया तहा चियावी'त्यादि, इह च पुस्तकेषु वाचनाभेदो दृश्यते तत्र न संमोहः कार्यः, सर्वत्राभिधेयस्य तुख्यत्वात्, केवलं परिणतसूत्रानुसारेण प्रश्नसूत्राणि व्याकरणानि च मतिमताऽध्येयानीति, तत्र 'चिताः' शरीरे चयं गताः, 'उपचिताः' पुनर्वहुशः प्रदेशसामीप्येन शरीरे चिता एवेति, उदीरितास्तु स्वभाषतोऽनुदितान् पुलानुदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् वेदयते, उदीरणा लक्षणं चेदम्- "जं करणेणाकडिय उदप दिजइ उदीरणा एसा ।" तथा 'वेदिताः' खेन रसविपाकेन प्रतिसमयमनुभूयमानाः अपरिसमाप्ताशेषानुभावा इति । तथा 'निजीर्णाः' कात्सूर्येनानुसमयमशेषतद्विपाकहानियुक्ता इति । 'गाह'ति परिणतादिसूत्राणां संग्रहणाय गाथा भवति, सा चेयम्- 'परिणयेत्यादि व्याख्यातार्था, नवरम् - एकैकस्मिन् पदे परिणतचितोपचितादौ चतुर्विधाः आहृताः १ आहता १ अध्यवसायेनाकृष्टा यदुदयमानीयते कर्म्म एमोदीरणा ॥ ॐ कर्मप्रकृति उदीर० गा० १ For Park at Use Only ~ 53~ yor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy