SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [3], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४२-१४४] ए'त्ति 'अत्याशातयितुं' छायाया भ्रंशयितुमिति । 'उसिणे'त्ति उष्णः कोपसन्तापात् , कोपसन्तापजं चोष्णवं कस्यचित्स्वभावतोऽपि स्यादित्याह-उसिणभूए'त्ति अस्वाभाविकमौष्ण्यं प्राप्त इत्यर्थः, 'एगे'त्ति सहायाभावात् , एकत्वं |च बहुपरिवारभावेऽवि विवक्षितसहायाभावान्यवहारतो भवतीत्यत आह-'अबिइए'त्ति अद्वितीयो पिण्डरूपमात्रस्यापिट द्वितीयस्याभावादिति । 'एगं महति एका महती बोन्दीमिति योगः 'चोर'ति हिंस्रां, कथम् ?-यतो 'घोराकारां' हिंसा-1 | कृति 'भीमति 'भीमा' विकरालत्वेन भयजनिका, कथम् !-यतो "भीमाकारां' भयजनकाकृति 'भामुरं ति भास्वरां 18 IMI'भपाणीय'ति भयमानीतं यया सा भयानीताऽतस्ताम्, अथवा भयं भयहेतुत्वादनीक-तत्परिवारभूतमुल्कास्फुलिङ्गादि |सैन्यं यस्याः सा भयानीकाऽतस्तां 'गंभीर'ति गम्भीरां विकीर्णावयवत्वात् 'उत्तासणय'त्ति उत्रासनिकां त्रसी उद्वेगे' इति वचनात् स्मरणेनाप्युद्वेगजनिका 'महायोंदिन्ति महाप्रभावतनुम् 'अप्फोडेइ'त्ति करास्फोटं करोति 'पापदारगं'ति || है भूमेः पादेनास्फोटनम् 'उच्छोलेह'त्ति अग्रतोमुखां चपेटां ददाति 'पछोलेइ'त्ति पृष्ठतोमुखां चपेटां ददाति 'तिवई छिंदह'त्ति मल्ल इव रङ्गभूमी त्रिपदीच्छेदं करोति 'ऊसवेईत्ति उच्छृतं करोति 'विडयेई'त्ति विवृतं करोति साकडंतेव'त्ति समाकर्षयन्निव 'विउज्झाएमाणे'त्ति व्युद्धाजमानः-शोभमानो विजृम्भमाणो वा युद्धाजयन् वाऽम्बरतले परि-४ घरक्षमिति योगः। 'इंदकील'त्ति गोपुरकपाटयुगसन्धिनिवेशस्थानम् । 'नाहि तेत्ति नैव तव । 'फुलिंगजाले'त्यादि Dil स्फुलिङ्गानां ज्वालानां च या मालास्तासां च यानि सहस्राणि तानि तथा तैः, चक्षुर्विक्षेपश्च-चक्षुर्भमः दृष्टिप्रतिघातश्च-दर्श-12 नाभावः चक्षुर्विक्षेपदृष्टिप्रतिघातं तदपि कुर्वत्, 'अपि' विशेषणसमुच्चये 'हुतवहे' त्यादि, हुतवहातिरेकेण यत्तेजस्तेन 8 %2562-600-569-64-560564 गाथा: 0 दीप अनुक्रम [१७० -१७२] 5A5%2 INTrainrary.om ~354~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy