SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [3], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४२-१४४] ॥१७४॥ गाथा: ४ वशे सन्त्यसौ मघवानतस्तं पागसासणं ति पाको नाम बलवान् रिपुस्तं यः शास्ति-निराकरोत्यसौ पाकशासनोऽतस्तं 'सय- प्रज्ञप्तिः | ३ शतके अभयदेवी-8 द|कर्ड' ति शतं क्रतूनां-प्रतिमानामभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां वा कासिकष्ठिभवापेक्षया यस्यासौ उद्देशः२ या वृत्तिःशशतक्रतुरतस्तं 'सहस्सक्वं'ति सहस्रमणां यस्यासौ सहस्राक्षोऽतस्तम्, इन्द्रस्य किल मन्त्रिणां पञ्च शतानि सन्ति, तदी सपनी चमरोत्यायानां चाक्ष्णामिन्द्रप्रयोजनव्याप्ततयेन्द्रसम्बन्धित्वेन विवक्षणात्तस्य सहस्राक्षत्वमिति 'पुरंदरंति असुरादिपुराणां दार-3 द:सू१४४ णात् पुरन्दरस्तं 'जाव दस दिसाओ'त्ति इह यावत्करणात् 'दाहिणड्डलोगाहिवई बत्तीसविमाणसयसहस्साहिबई एराव णवाहणं सुरिंदै अरयंबरवत्थधर' अरजांसि च तानि अम्बरवस्त्राणि च-स्वच्छतयाऽऽकाशकल्पवसनानि अरजोऽम्बरव४ स्त्राणि तानि धारयति यः स तथा तम्, 'आल इयमालमउड' आलगितमालं मुकुटं यस्य स तथा तं 'नवहेमचारुचित्त-8 है। चंचलकुण्डलविलिहिजमाणगंड' नवाभ्यामिव हेन्नः सत्काभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानी गण्डी यस्य स तथा तम्, इत्यादि तावद्वाच्यं यावत् 'दिवेणं तेएणं दिवाए लेसाए'त्ति, अथ यत्र यत्परिवार यत्कुवोणं है|च तं पश्यति तथा दर्शयितुमाह-'अपस्थियपत्थए'त्ति अप्रार्थितं प्रार्थयते यः स तथा 'दुरंतपंतलक्खणे'त्ति दुरन्ताद नि-दुष्टावसानानि अत एव प्रान्तानि-अमनोज्ञानि लक्षणानि यस्य स तथा 'हीणपुन्नचाउद्दसे'त्ति हीनायां पुण्यचतुदश्यां जातो हीनपुण्यचातुर्दशः, किल चतुर्दशी तिथिः पुण्या जन्माश्रित्य भवति, सा च पूर्णा अत्यन्तभाग्यवतो जन्मनि ॥१७४॥ भवति अत आक्रोशतोतं-'हीणपुण्णचाउद्दसे'त्ति । 'ममति मम 'अस्याम्' एतद्रूपायां दिव्यायां देवद्धौं सत्यां, तथा दिव्ये देवानुभागे लब्धे प्राप्ते अभिसमन्वागते सति 'उम्पिति ममैव 'अप्पुस्सुएत्ति अल्पौत्सुक्यः 'अचासाइ EARCREC-SCRECASREACHES दीप अनुक्रम RAGAR-ACRORSCORClery [१७०-१७२] ~353~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy