SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [११७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११७] व्यायाम व्याख्या- वा 'उवराग'त्ति चंदोवरागाइ वा सूरोवरागा इ वा तावं च णं अस्सिलोएत्ति पवुच्चई उपरागो-ग्रहणं 'निग्गमे वुहि- २ शतके प्रज्ञप्तिः वयणं चत्ति यावच्च निर्गमादीनां वचन-प्रज्ञापनं तावन्मनुष्यलोक इति प्रकृतं, तत्र 'जावं च ण चंदिमसूरियाणं जावई उद्देश:१० अभयदेवी सातारारूवाणं अइगमर्ण निग्गमणं वुड्डी निवुड्डी आघविजइ तावं च णं अस्सिलोएत्ति पवुच्चईत्ति, अतिगमनमिहोत्तरायणं| या वृत्तिः धर्मास्ति कायादिद्र|निर्गमनं-दक्षिणायनं वृद्धिः-दिनस्य वर्द्धनं निवृद्धिः-तस्यैव हानिरिति ॥ द्वितीयशते नवमः ॥२-९॥ ॥१४७॥ सू ११८ ___ अनन्तरं क्षेत्रमुक्तं तच्चास्तिकायदेशरूपमित्यस्तिकायाभिधानपरस्य दशमोदेशकस्यादिसूत्रम् कति णं भंते ! अस्थिकाया पन्नत्ता, गोयमा! पंच अस्थिकाया पण्णत्ता, तंजहा-धम्मस्थिकाए| अधम्मस्थिकाए आगासस्थिकाए जीवधिकाए पोगलत्थिकाए ॥ धम्मत्यिकाएणं भंते! कतिवन्ने कतिगंधे कतिरसे कतिफासे?, गोयमा ! अवपणे अगंधे अरसे अफासे अरूवे अजीवे सासए अवहिए लोगच्चे, से समासओ पंचविहे पत्नसे, तंजहा-दव्वओ खेत्तओ कालो भावओ गुणओ, दृग्वओ णं | धम्मत्थिकाए एगे दव्वे, खेसओणं लोगप्पमाणमेत्ते, कालओन कयावि न आसिन कयाइ नत्थि जाब || || निचे, भावओ अवण्णे अगंधे अरसे अफासे, गुणओ गमणगुणे । अहम्मत्थिकाएवि एवं चेव, नवरं गुणा ॥१४७॥ ठाणगुणे, आगासस्थिकाएवि एवं चेव, नवरं खेत्तओ णं आगासस्थिकाए लोयालोयप्पमाणमेत्ते अर्णते चेव जाव गुणओ अवगाहणागुणे । जीवस्थिकाए णं भंते ! कतिवन्ने कतिगंधे कतिरसे कइफासे, गोयमा ! दीप अनुक्रम [१४१] 3564545454555-25% अत्र द्वितीय-शतके नवम-उद्देशकः समाप्त: अथ द्वितीय-शतके दशम-उद्देशक: आरभ्यते ~299~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy