SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [११७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११७] 45656464645% मनुष्यक्षेत्र एव न परतः, परतो हि नादित्याः संचरिष्णव इति, एवं जीचाभिगमवत्तव्यया नेयव्य'त्ति, एषा चैवम्'एगं जोयणसयसहस्सं आयामविक्खंभेण मित्यादि 'जोइसविहणं'ति, तत्र जम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यतायां जीवाभिगमोक्तायां ज्योतिष्कवक्तव्यताऽप्यस्ति ततस्तद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यता नेतव्येति, वाचनान्तरे तु 'जोइसअढविण'ति इत्यादि यह दृश्यते, तत्र 'जंबूद्दीवे णं भंते ! कइ चंदा पभासिसु वा ३१ कति सूरीया | तविंसु वा ३१ कइ नक्षत्ता जोइं जोइंसु वा ३१ इत्यादिकानि प्रत्येकं ज्योतिष्कसूत्राणि, तथा से केणडेणं भंते ! एवं वुच्चइ जंबूहीवे दीवे?, गोयमा ! जंबूदीवे णं दीवे मंदरस्स पयस्स उत्तरेणं लवणस्स दाहिणेणं जाव तत्थ २ बहवे जंबूरुक्खा जंबूवण्णा जाव उपसोहेमाणा चिट्ठति, से तेणद्वेणं गोयमा! एवं बुच्चइ जंबूदीवे दीवे' इत्यादीनि प्रत्येकमर्थसूत्राणि च । सन्ति, ततश्चैतद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यतया नेयं अस्योद्देशकस्य सूत्रं 'जाव इमा गाह'त्ति सहगाथा,* साच-"अरहंत समय बायर विजू थणिया बलाहगा अगणी । आगर निहि नइ उवराग निग्गमे वुहिवयणं च ॥१॥"12 8 अस्थाश्चार्थेस्तत्रानेन सम्बन्धेनायातो-जम्बूदीपादीनां मानुषोत्तरान्तानामर्थानां वर्णनस्थान्ते इदमुक्तम्-'जायं च णं| माणुसुत्तरे पवए तावं च णं अस्सिलोएत्ति पवुच्चई' मनुष्यलोक उच्यत इत्यर्थः, तथा 'अरहंसे'त्ति जावं च णं अरहता चकवट्टी जाव सावियाओ मणुया पगइभद्दया विणीया तावं च णं अस्सिलोएत्ति पवुच्चइ । 'समय'त्ति जावं च णं समयाइ वा आवलिया इ वा जाव अस्सिलोएत्ति पधुच्चइ, एवं जावं च ण बायरे विजयारे बायरे थणियसद्दे जावं च णं || बहवे ओराला बलाढ्या संसेयंति, 'अगणि' त्ति जावं च णं बायरे तेउयाए जावं च णं आगरा इ वा निही इ वा नई इ दीप अनुक्रम [१४१] - 2 4 6- ~298~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy