SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [११६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११६]] दीप अनुक्रम [१४०] व्याख्या-18भूमिवन्नओ अट्ट जोपणाई मणिपेढिया चमरस्स सीहासणं सपरिवारं भाणियचं, तस्स णं तिगिरिछकूडस्स | ||२ शतके प्रज्ञप्तिः दिदाहिणेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साइं पण्णासं च सहस्साई अरुणोदे समुद्दे | अभयदेवी असुरराजयावृत्तिः१ तिरिय वीइवइत्ता अहे रयणप्पभाए पुढचीए चत्तालीसं जोयणसहस्साई ओगाहित्ता एत्य णं चमरस्स सभा असुरिंदस्स असुरकुमाररण्णो चमरचंचा नाम रायहाणी पं० एगं जोयणसयसहस्सं आयामविक्खंभेणं । सू ११६ ॥१४४॥ टू जंबूदीवप्पमाणं, पागारो दिवहूं जोयणसयं उहूं उच्चत्तेणं मूले पन्नास जोयणाई विक्खंभेणं उवरिं अद्भतेरस★ जोयणा कविसीसगा अद्धजोयणआयामं कोसं विक्खंभेणं देसूर्ण अद्धजोयणं उखु उचत्तेणं एगमेगाए वा-18 हाए पंच २ दारसया अड्डाइजाइं जोयणसयाई २५० उहूं उच्चत्तेणं १२५ अजं विक्खंभेणं उबरियलेणं ४ सोलसजोयणसस्साई आयामविक्खंभेणं पन्नासं जोयणसहस्साई पंच य सत्ताणउयजोयणसए किंचिविसेहैसूणे परिक्खेवेणं सवप्पमाणं बेमाणियप्पमाणस्स अई नेय, सभा सुहम्मा, उत्तरपुरच्छिमे णं जिणघर, ततो उववायसभा हरओ अभिसेय. अलंकारो जहा विजयस्स संकप्पो अभिसेयविभूसणा य ववसाओ। अञ्चणिय सिद्धायण गमोवि य णं चमर परिवार इट्टत्तं (सू० ११६) ॥ बीयसए अट्ठमो ॥२-८॥ | 'असुरिंदस्स'त्ति असुरेन्द्रस्य, स चेश्वरतामात्रेणापि स्यादित्याह-असुरराजस्य, वशव_सुरनिकायस्येत्यर्थः, 'उप्पाचपब्वए'त्ति तिर्यग्लोकगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति । 'गोत्थुभस्से'त्यादि, तत्र गोस्तुभो लवणसमु. ॥१४४॥ REN ~ 293~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy