SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [११६] दीप अनुक्रम [१४०] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः ) शतक [२], वर्ग [-], अंतर-शतक [-], उद्देशक [८], मूलं [११६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः कहि ते ! चमरस असुरिंदस्स असुरकुमाररनो सभा मुहम्मा पन्नत्ता १, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवहन्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ बेहयंताओ अरुणोदयं समुदं बायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं चमरस्स असुर्रिदस्स असुर| कुमाररण्णो तिगिच्छियकूडे नामं उप्पायपब्बर पण्णत्ते, सत्तरसएकवीसे जोयणसए उहूं उचत्तेणं चत्तारि जोपणसए कोसं च उच्चेहेणं गोत्धुभस्स आवासपव्वयस्स पमाणेणं णेयच्वं नवरं ज्वरिलं पमाणं मज्झे भाणियवं [ मुले दसबावीसे जोयणसए विक्खंभेणं मज्झे चत्तारि चडवीसे जोधणसते विक्खंभेणं उवरिं | सत्ततेवी से जोयणसते विक्खंभेणं मूले तिणि जोयणसहस्साइं दोणि य बत्तीसुत्तरे जोयणसते किंचि| विसेसूणे परिक्खेवेणं मज्झे एगं जोयणसहस्सं तिष्णि य इगयाले जोयणसते किंचिविसेसूणे परिक्खेवेणं उचरिं | दोणि य जोयणसहस्साइं दोणि वछलसीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं ]जाव मूले वित्थडे मज्झे संखिते उपि बिसाले मज्झे वरवइरविग्गहिए महामउंदसंठाणसंठिए सव्वरयणामए अच्छे जाव | पडिरूवे, से णं एगाए पउमवरवेड्याए एगेणं वणसंडेण य सव्वओ समता संपरिक्खित्ते, पउमवर वेश्याए वणसंडस्स य वण्णओ, तस्स णं तिगिच्छिकूडस्स उपायपव्ययस्स उपि बहुसमरमणिले भूमिभागे पण्णत्ते, वण्णओ तस्स णं बहुसमरमणिजस्त भूमिभागस्स बहुमज्झदेसभागे एत्थ णं महं एगे पासायवसिए पनन्ते अढाइलाई जोयणसयाई उहूं उच्च सेणं पणवीसं जोयणसयाई विक्खंभेणं, पासायवण्णओ उल्लोप Ja Education International For Park Use Only ~ 292~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy