SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९३] तवोकम्मं अहासुत्तं महाकप्पं जाव आराहेत्ता जेणेब समणे भगवं महावीरे तेणेव उवागच्छद २ समण भगवं महावीरं वंदह नमसइ २ बहहिं चउत्थछहमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति । तए णं से खंदए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवो कम्मेणं सुके लुक्खे निम्मंसे अहिचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाते यावि होत्था, जीवंलाजीवेण गच्छह जीवंजीवेण चिट्ठ भासं भासित्तावि गिलाइ भासं भासमाणे गिलाति भासं भासि-15 सामीति गिलायति, से जहा नामए-कट्ठसगडिया इ वा पत्तसगडिया इ वा पत्रातिलभंडगसगडिया इ वाटू ४ एरंडकट्ठसगडिया इ वा इंगालसगडिया इ वा उण्हे दिण्णा सुका समाणी ससई गच्छह ससई चिट्ठइ एवा& मेव खंदएवि अणगारे ससई गच्छद ससई चिट्ठइ उवचिते तवेणं अवचिए मंससोणिएणं हुयासणेविव भासकारासिपडिच्छन्ने तवेणं तेएण तवतेयसिरीए अतीव २ उवसोभेमाणे २ चिट्ठइ ॥ (म०९३)॥ | 'एक्कारसअंगाई अहिज्जईत्ति इह कश्चिदाह-नम्बनेन स्कन्दकचरितात्मागेवैकादशाङ्गनिष्पत्तिरवसीयते, पञ्चमाBानान्तर्भूतं च स्कन्दकचरितमिदमुपलभ्यते इति कथं न विरोधः !, उच्यते. श्रीमन्महावीरतीर्थे किल नव वाचनाः, तत्र || च सर्ववाचनासु स्कन्दकचरितात्पूर्वकाले ये स्कन्दकचरिताभिधेया अर्थास्ते चरितान्तरद्वारेण प्रज्ञाप्यन्ते, स्कन्दकचरितोत्पत्तौ च सुधर्मस्वामिना जम्बूनामानं स्वशिष्यमङ्गीकृत्याधिकृतवाचनायामस्यां स्कन्धकचरितमेवाश्रित्य तदर्थप्ररूपणा दीप अनुक्रम [११४] स्कंदक (खंधक) चरित्र ~252~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy