SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [९३] दीप अनुक्रम [११४] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ९३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ १२३॥ सित्ता एवं वयासी-इच्छामि णं भंते ! तुग्भेहिं अन्भणुण्णाए समाणे दोमासियं भिक्खुपडिमं उवसंपत्तिताणं विहरित्तए अहासुहं देवाणुप्पिया ! मा पडिबंधं, तं चैव, एवं तेमासियं चाउम्मासियं पंचछसत्तमा०, पढमं सतराईदियं दोघं सन्त्तराइंदियं तवं सतरार्तिदियं अहोरार्तिदियं एगरा०, तए णं से खंदए अणगारे एगराईदियं भिक्खुपडिमं अहामुक्तं जाव आराहेसा जेणेव समणे० तेणेव उवागच्छति २ समणं भगवं म० जाव नमसित्ता एवं वदासी- इच्छामि णं भंते ! तुमेहिं अब्भणुष्णाए समाणे गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं । तए णं से खंदर अणगारे समणं भगवया महावीरेणं अन्मगुण्णाए समाणे जाव नमसित्ता गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ता णं विहरति, तं०-पढमं मासं चउत्थंच उत्थेण अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुकुहुए सराभिमुद्दे आया| वणभूमीए आयावेमाणे रतिं वीरासणेणं अवाउडेण य । एवं दोचं मासं छछद्वेणं एवं तवं मासं अट्ठमंअट्टमेणं चत्थं मासं दसमंद मेणं पंचमं मासं बारसमंबारसमेणं छहूं मासं चोदसमंचोदसमेणं सत्तमं मासं सोलसमं २ अट्टमं मासं अट्ठारसमं २ नवमं मासं वीसतिमं २ दसमं मासं बाबीसं २ एक्कारसमं मासं चउव्वीसतिमं २ बारसमं मासं छब्बीसतिमं २ तेरसमं मासं अट्ठावीसतिमं २ चोदसमं मासं तीसहमं २ | पन्नरसमं मासं बत्तीसतिमं २ सोलसमं मासं चोत्तीसइमं २ अनिक्खिसेणं तवोकम्मेणं दिया ठाणुकुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रतिं वीरासणेणं अवाउडेणं, तए णं से खंदर अणगारे गुणरयणसंचच्छरं Education International स्कंदक (खंधक) चरित्र For Parts Only ~251~ २ शतके उद्देशः १ स्कन्दकस्य प्रतिमादिः सू९३ ॥ १२३ ॥ wor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy