SearchBrowseAboutContactDonate
Page Preview
Page 1842
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [७९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७९८] मानत्वात्तेषां, 'छेदोवट्ठावणियसंजया संखेजगुण'त्ति कोटीशतपृथक्त्वमानतया तेषामुक्तत्वात्, 'सामाइपसंजया| संखेजगुण'त्ति कषायकुशीलतुल्यतया कोटीसहस्रपृथक्त्वमानत्वेनोक्तत्वात्तेषामिति ॥ अनन्तरं संयता उक्तास्तेषां च । केचित्प्रतिसेवावन्तो भवन्तीति प्रतिसेवाभेदान् प्रतिसेवा च निर्दोषमालोचयितव्येति आलोचनादोषान् आलोचनासम्ब-1 न्धादालोचकगुणान् गुरुगुणांश्च दर्शयन्नाह पडिसेवण दोसालोयणा य आलोयणारिहे चेव । तसो सामायारी पायच्छित्ते तवे चेव ॥१॥ काविहा ण भंते ! पडिसेवणा पन्नत्ता?, गोयमा ! दसविहा पडिसेवणा पं०, तं०-दुप्प १ प्पमाद २ऽणाभोगे ३, आउरे ४ आवती ५ ति य । संकिन्ने ६ सहसक्कारे, ७ भय ८ प्पओसा९य वीमंसा १०॥१॥ दस आलोयणादोसा पत्नत्ता, तंजहा-आकंपइत्ता १ अणुमाणइत्ता २ जं दिई ३ थायरं च ४ सुहम चा ५। छन्नं || सहाउलयं ७ बहुजण ८ अवत्त ९ तस्सेवी १०॥२॥ दसहि ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोस आलोइत्तए, तंजहा-जातिसंपन्ने १ कुलसंपन्ने २ विणयसंपन्ने ३ णाणसंपने ४ दंसणसंपन्ने ५ चरित्तसंपन्ने ६॥ खंते ७ दंते ८ अमायी ९ अपच्छाणुताची १० । अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा-आयारवं १ आहारवं २ ववहारवं ३ उधीलए ४ पकुपए ५ अपरिस्सायी ६ निजवए ७| अवायदंसी८॥ (सूत्रं ७९९) 'दसविहे'त्यादि, 'दप्पप्पमायणाभोगे'त्ति, इह सप्तमी प्रत्येक दृश्या, तेन द सति प्रतिसेया भवति, दर्पश्च दीप - अनुक्रम [९५३] - ~ 1841~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy