SearchBrowseAboutContactDonate
Page Preview
Page 1841
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७९८] दीप अनुक्रम [९५३ ] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९९८ ॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [७], मूलं [ ७९८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ततश्च सुषमदुष्पमादिसमात्रये क्रमेण द्वित्रिचतुः सागरोपमकोटीकोटीप्रमाणे अती अवसर्पिण्या कान्त सुपमा दित्रये क्रमेण चतुस्त्रिद्विसागरोपमकोटी२प्रमाणे अतीतप्राये प्रथमजिनतीर्थे छेदोपस्थापनीयं प्रवर्त्तत इत्येवं यथोक्तं छेदोपस्थापनीयस्यान्तरं भवति, यच्चेह किञ्चिन्न पूर्यते यच्च पूर्वसूत्रेऽतिरिच्यते तदत्पत्वान्न विवक्षितमित, 'परिहारविसुद्वियस्से'त्यादि, परिहारविशुद्धिकसंय तस्यान्तरं जघन्यं चतुरशीतिवर्षसहस्राणि कथम् ?, अवसर्पिण्या दुष्पमैकान्तदुष्पमयोरुत्सर्पिण्या चैकान्तदुष्पमादुष्पमयोः प्रत्येकमेकविंशतिवर्षसहस्रप्रमाणत्वेन चतुरशीतिर्वर्षसहस्राणां भवति तत्र च परिहारविशुद्धिकं न भवतीतिकृत्वा जघन्यमन्तरं तस्य यथोक्तं स्यात् यचेहान्तिमजिनानन्तरो दुष्पमायां परिहारविशुद्धिककालो यश्चोत्सर्पिण्यास्तृतीयसभायां परिहारविशुद्धिकप्रतिपत्तिकालात्पूर्वः कालो नासौ विवक्षितोऽल्पत्वादिति, 'उकोसेणं अट्ठारस सागरोवमकोडाकोडीओ'ति छेदोपस्थापनीयोत्कृष्टान्तरवदस्य भावना कार्यति । परिणामद्वारे 'छेदोवडावणिये' इत्यादी 'जनेणं कोडिसयपुहुत्तं उक्को सेणवि कोडिसयपुहुत्तं त्ति, इहोत्कृष्टं छेदोपस्थापनीयसंय| तपरिमाणमादितीर्थकर तीर्थान्याश्रित्य संभवति, जघन्यं तु तत्सम्यग् नावगम्यते, यतो दुष्षमान्ते भरतादिषु दशसु क्षेत्रेषु प्रत्येकं तद्वयस्य भावाद्विंशतिरेव तेषां श्रूयते केचित्पुनराहुः - इदमप्यादितीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव समवसेयं, कोटीशतपृथक्त्वं च जघन्यमल्पतरमुत्कृष्टं च बहुतरमिति ॥ अल्पबहुत्वद्वारे - 'सङ्घत्थोवा मुहमसंपरायसं( जय'त्ति स्तोकत्वात्तत्कालस्य निर्मन्यतुल्यश्थेन च शतपृथक्त्व प्रमाणत्वात्तेषां 'परिहारविसुद्धियसंजया संखेजगुण 'ति तत्कालस्य बहुत्वात् पुलाकतुल्यत्वेन च सहस्रपृथक्त्यमानत्वात्तेषाम्, 'अहक्खायसंजया संखेज्जगुण'त्ति कोटीपृथक्त्व For Pale Only संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च भेदाः, संयतस्य विविध वक्तव्यता ~ 1840~ २५ शतके उद्देशः ७ सामायिका दिसंयताः ॥ ९१८ ॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy