SearchBrowseAboutContactDonate
Page Preview
Page 1820
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७८१ -७८४] दीप अनुक्रम [९३१ -९३४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [ ७८१-७८४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] होय'त्ति मधिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासज्येयेषु भागेषु स्नातको वर्त्तते, लोकापूरणे च सर्वलोके वर्त्तत इति ॥ स्पर्शनाद्वारे - स्पर्शना क्षेत्रवन्नवरं क्षेत्रं अवगाढमात्रं स्पर्शना त्ववगाढस्य तत्पार्श्ववतिनश्चेति विशेषः ॥ भावद्वारं च व्यक्तमेव ॥ परिमाणद्वारे च पुलाया णं भंते! एगसमएणं केवतिया होजा ? गोपमा ! पडिवज्रमाणए पहुच सिय अस्थि सिय नत्थि, जह अत्थि जहनेणं एको वा दो वा तिन्निवा उक्कोसेणं सयपुहत्तं, पुवपडिचन्नए पडुच सिय अस्थि सिय नत्थि, जइ अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहतं । बसा णं भंते ! एगसमएणं पुच्छा, गोयमा ! पडिवज्रमाणए पडुच्च सिय अस्थि सिय नत्थि, जइ अत्थि जहसेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सयपुहतं, पुर्वपडिवन्नए पहुच जहनेणं कोडिसंयपुत्तं उक्कोसेणवि कोडिसयपुहुत्तं, एवं पडि सेवणाकुसी| लेवि । कसायकुसीलाणं पुच्छा, गोयमा ! पडिवजमाणए पडुच सिय अत्थि सिय नत्थि, जइ अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहुत्तं, पुवपडिवन्नए पडुच जहन्नेणं कोडिसहस्सपुहुत्तं उकोसेणवि १ यद्यपि भाषापुद्गलैर्लेकव्याप्तिर्भाषाभागैः संख्ये यैः संख्येयेषु लोकभागेषु अस्ति ततः अत्रापि समुयाते स्नातकस्य संख्येयानां भागानां पूर्ण स्यात् परं तत्र वासकत्वात् पूर्णत्वाच वास्यद्रव्यैर्लोकस्य युक्तं लोकपूरणादर्वाग् लोकसंख्येयभागानां पूरणं न चैवमत्र वासकर वा| द्रव्य पूर्णत्वं वा तेनासंख्येयेषु सर्वलोके चेति मङ्गद्वयमेव, न चात्र मथिषष्टुं मथिकाले चासंख्येया एव भागा व्याप्यन्ते ततः, अत एव जैनसमुद्घातयत् भाषाद्रव्येण लोकापूर्तिष्टा । Educatuny Internationa "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध विषय-वक्तव्यता For Park at Use On ~ 1819~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy