SearchBrowseAboutContactDonate
Page Preview
Page 1819
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७८१-७८४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक पुलाकादेः समुद्घात [७८१ -७८४] व्याख्या-1 असंखेजहभागे होजा २ संखेज्लेसु भागेसु होजा ३ असंखेजेसु भागेसु होजा ४ सवलोए होजा ५१, गोयमा ||२५ शतक प्रज्ञप्तिः णो संखेजहभागे होजा असंखेजहभागे होजा णो संखेजेसु भागेसु होजा णो असंखेजेसु भागेसु होजा णो | अभयदेवी सबलोए होजा, एवं जाव नियंठे। सिणाए णं पुच्छा, गोयमा! णो संखेजइभागे होजा असंखेजइभागे होजा या वृत्तिः णो संखेजोसु भागेसु होजा असंखेजेसु भागेसु होजा सबलोए वा होज्जा ३२॥ (सूत्रं ७८२) पुलाए थे| क्षेत्रावगाभंते ! लोगस्स किं संखेजइभार्ग फुसह असंखेजाभार्ग फुसह, एवं जहा ओगाहणा भणिया तहा फुस- हभावाःसू णावि भाणियथा जाव सिणाए ३३।। (सूत्रं ७८३) पुलाए णं भंते ! कतरंमि भावे होजा?, गोखओचसमिए| ७८१-७८४ द्रा भावे होज्जा, एवं जाव कसायकुसीले। नियंठे पुच्छा, गोयमा! उवसमिए वा भावे होजा खइए चा भावे होजा । सिणाए पुच्छा, गो०! खाइए भावे होज्जा'३४ ॥ (सूत्र ७८४) 'कसायसमुग्घाएत्ति चारित्रवतां संज्वलनकषायोदयसम्भवेन कषायसमुद्घातो भवतीति,'मारणंतियसमुग्धाए'त्ति, इह पुलाकस्य मरणाभावेऽपि मारणान्तिकसमुद्घातो न विरुद्धः समुद्घातानिवृत्तस्य कपायकुशीलस्वादिपरिणामे सति मरणभावात्, 'नियंठस्स नत्थि एकोवि'त्ति तथास्वभावत्वादिति ॥ अथ क्षेत्रद्वार, तत्र क्षेत्रं-अवगाहनाक्षेत्रं, तत्र 'असंखेजहभागे होज'त्ति पुलाकशरीरस्य लोकासोयभागमात्रावगाहित्वात्। 'सिणाएण'मित्यादि, 'असंखेजइभागे होज'त्ति ॥९०७॥ शरीरस्थो दण्डकपाटकरणकाले च लोकासोयभागवृत्तिः केवलिशरीरादीनां तावन्मात्रत्वात् , 'असंखेनेसु भागेसु १ पुलाकत्वादिनिवन्धनाना चारित्रमोहक्षयोपशमा दीनामेव विवक्षणात् नात्रौदयिकषारिणामिकायनुक्तौ क्षतिः। . दीप अनुक्रम [९३१-९३४] 51645 निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1818~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy