SearchBrowseAboutContactDonate
Page Preview
Page 1687
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] दीप अनुक्रम [८५६] व्याख्या- स्थितिको जघन्यस्थितिकेष्वित्यत्र चान्तर्मुहत्तैः संवैधः, जघन्यस्थितिक उत्कृष्टस्थितिकेष्वित्यत्र पुनरन्तर्मुहूतैः पूर्वकोटीभिश्च २१ शतके प्रज्ञप्तिः संवेध इति, नवमगमे 'नवरं परिमाण'मित्यादि, तत्र परिमाणमुत्कर्षतः सङ्ख्याता उत्पद्यन्ते, अवगाहना चोत्कर्षतो | उद्देश:१७ अभयदेवी-द 18| योजनसहस्रमिति । अथ मनुष्येभ्यस्तमुत्पादयन्नाह-'जइमणुस्सेहिंतो'इत्यादि, 'लद्धीसे तिसुवि गमएसुत्ति लब्धिःया वृत्तिः२|| | १८-१९ दि विकलोत्पा. परिमाणादिका 'सें तस्यासम्झिमनुष्यस्य विष्वपि गमेष्वाद्येषु यतो नवानां गंमानां मध्ये आद्या एवेह त्रयो गमाः संभवन्ति,8 दः सू 1८४२॥ जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्तस्थितिकत्वेनैकस्थितिकत्वात्तस्येति, एत्थ चेवत्ति अत्रैव पञ्चेन्द्रियतिर्यगुद्देशकेऽसज्ञि-२०११ | पञ्चेन्द्रियतिर्यग्भ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे, 'नो असंखेलवासाउएहिंतोत्ति असङ्ख्यातवर्षायुषो मनुष्या देवेष्वेवोत्पद्यन्ते न तिर्यविति । 'लद्धी से इत्यादि, लब्धिः-परिमाणादिप्राप्तिः 'से' तस्य सजिमनुष्यस्य यथैतस्यैव-सज्ञिमनुष्यस्य पृथिवीकायिकेषुत्पद्यमानस्य प्रथमगमेऽभिहिता, सा चैवं-परिमाणतो जघन्येनको द्वौ वा उत्कर्षेण तु सङ्ख्याता एवोत्पद्यन्ते स्वभावतोऽपि सङ्गयातत्वात् सज्ञिमनुष्याणां, तथा पड्विधसंहननिन उत्कर्षतः पञ्चधनुःशतावगाहनाः पविघसंस्थानिनः पडलेश्याखिविधदृष्टयो भजनया चतुर्ज्ञानाख्यज्ञानाश्च त्रियोगा द्विविधोपयोगाश्चतु:सज्ञाश्चतुष्कषायाः। पञ्चेन्द्रियाः षट्समुद्घाताः सातासातवेदनास्त्रिविधवेदा जघन्येनान्तर्महर्चस्थितय उत्कर्षेण तु पूर्वकोव्यायुषः प्रशस्तेतरा ॥८४१॥ ध्यवसानाः स्थितिसमानानुबन्धाः, कायसंवेधस्तु भवादेशेन जघन्यतो द्वौ भवी उत्कर्षतोऽष्टी भवाः कालादेशेन तु लिखित एवास्ते १ । द्वितीयगमे 'सच्चेव वत्तवय'त्ति प्रथमगमोक्ता केवलमिह संवेधः कालादेशेन तु जघन्यतो द्वे अन्तर्मुहर्ते उत्कर्पतश्चतस्रः पूर्वकोटयश्चतुरन्तर्मुहर्ताधिकाः, तृतीयेऽप्येवं-'नवरं ओगाहणा जहन्नेणं अंगुलपुहुत्त'त्ति, अनेनेदमय-|| अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते - उद्देश: २० स्थाने उद्देश: १७-१८-१९ मुद्रितं ~1686~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy