SearchBrowseAboutContactDonate
Page Preview
Page 1686
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] दीप अनुक्रम [८५६] पृथिवीकायिकोद्देशकेऽभिहितं तथैवासज्ञिनः पञ्चेन्द्रियतिर्यस्पद्यमानस्य वाच्यमिति । 'उक्कोसेणं पलिओवमस्स असं-18 काखेजाभार्ग पुखकोडिपुहुत्तमम्भहियंति, कथम् १, असम्झी-पूर्वकोव्यायुष्कः पूर्वकोव्यायुष्केष्वेव पञ्चेन्द्रियतिर्यक्षुत्पन्न इत्येवं सप्तसु भवग्रहणेषु सप्त पूर्वकोव्यः अष्टमभवग्रहणे तु मिथुनकतिर्यक्षु पल्योपमासयेयभागप्रमाणायुष्केषूत्पन्न इति, तृतीयगमे 'उकोसेणं संखेजा उववज्जति'ति असनातवर्षायुषां पञ्चेन्द्रियतिरश्चामसजातानामभावादिति, चतुर्थगमे उकोसेणं पुवकोडिआउएसु उववज्जेजत्ति जघन्यायुरसज्ञी सहयातायुष्केष्वेव पञ्चेन्द्रियतिर्यसूत्पद्यत इतिकृत्वा पूर्व18 कोव्यायुष्केष्वित्युक्तम्, 'अवसेसं जहा एपस्सेत्यादि, इहावशेष-परिमाणादि एतस्य-असजितिर्यक्रपश्चेन्द्रियस्य, 'मजिझमेसु'त्ति जघन्यस्थितिकगमेषु 'एवं जहा रयणप्पभाए पुढवीएं' इत्यादि तच्च संहननोच्चत्वादि अनुबन्धसंवेधान्त, 'नवरं परिमाण मित्यादि, तबेदम्-'उकोसेणं असंखेज्जा उववज्जति'त्ति ॥ अथ सज्ञिपश्चेन्द्रियेभ्यः सम्झिपञ्चेन्द्रियतिर्यश्चमुत्पादयन्नाह-'जह सन्नी'त्यादि, 'अवसेसं जहा चेव सन्निस्स'त्ति अवशेष-परिमाणादि यधैतस्यैव-सज्ञिपञ्चेन्द्रियतिरश्च इत्यर्थः, केवलं तत्रावगाहना सप्तधनुरित्यादिकोक्ता इह तूत्कर्षतो योजनसहस्रमाना, सा च मत्स्यादीना. श्रियावसेयेति, एतदेवाह-'नवर'मित्यादि, 'उकोसेणं तिन्नि पलिओवमाई पुषकोडीपुत्तमभहियाईति, अस्य च भावना प्रागिति, 'लद्धी से जहा एपस्स चेवे'त्यादि, एतच्चैतत्सूत्रानुसारेणावगन्तव्यं 'संवेहो जहेवे'त्यादि 'एस्थ | चेव'त्ति अत्रैव पञ्चेन्द्रियतिर्यगुदेशके, स चैव-भवादेशेन जघन्यतो द्वौ भवौ उत्कृष्टतस्त्वष्ट भवाः, कालादेशेन जघन्येन द्वे अन्तर्मुहर्ते उत्कर्षतश्चतस्रः पूर्वकोव्योऽन्तर्मुहर्त्तचतुष्काधिकाः, एप जघन्यस्थितिक औधिकेष्वित्यत्र संवेधः, जघन्य ~1685~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy