SearchBrowseAboutContactDonate
Page Preview
Page 1482
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [६१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: - प्रत सूत्रांक [६१७]] - 04 दीप अनुक्रम [७२७] कत्तिए अणगारे मुणिमुवयस्स अरहओ तहारूवाणं थेराणं अंतियं सामाइयमाझ्याई चोद्दस पुषाई अहिजइ सा०२ बहूर्हि चउत्थछट्टमजाच अप्पाणं भावेमाणे बहुपडिपुन्नाई दुवालसवासाइं सामनपरियागं पाउणइ पा०२मासियाए संलेहणाए अत्ताणं झोसेई मा०२ सहि भत्ताई अणसणाए छेदेति स०२ आलोइयजाव कालं किच्चा सोहम्मे कप्पे सोहम्मवडेंसए विमाणे उबावायसभाए देवसयणिज्जेंसि जाव सक्के देविं. दत्ताए उववन्ने, तए णं से सके देविंदे देवराया अहुणोववण्णे, सेसं जहा गंगदत्तस्स जाव अंतं काहिति नवर ठिती दो सागरोवमाई सेसं तं चेव । सेवं भंते २त्ति॥(सूत्रं ६१७) ॥ अष्टादशशते दितीयोदेशकः ॥१८-२॥ 'तेण मित्यादि ॥ 'णेगमपढमासणिए'त्ति इह नैगमा-वाणिजकाः 'कज्जेसु यत्ति गृहकरणस्वजनसन्मानादिकृत्येषु 'कारणेसुत्ति इष्टार्थानां हेतुषु-कृषिपशुपोषणवाणिज्यादिषु कुटुंसुत्ति सम्बन्धविशेषवन्मानुषवृन्देषु विषयभूतेषु एवं जहा रायप्पसेणइजे' इत्यादि, अनेन चेदं सूचित-'मतेसु य गुज्झेसु य रहस्सेसु य षवहारेसु य निच्छएम य आपुच्छणिज्जे मेढी पमाणं आहारो आलंबणं चक्खू मेहिभूए पमाणभूए आहारभूए आलंबणभूए'त्ति तत्र 'मन्त्रेषु' पर्यालोचनेषु 'गुह्येषु लज्जनीयव्यवहारगोपनेषु 'रहस्येषु' एकान्तयोग्येषु 'निश्चयेषु' इत्यमेवेदं विधेयमित्येवंरूपनिर्णयेषु 'आपृच्छनीयः' प्रष्टव्यः किमिति ? यतोऽसौ 'मेदित्ति मेढी-खलकमध्यवर्तिनी स्थूणा यस्यां नियमिता गोपनिर्धान्यं गायति तद्वद्यमालम्ब्य सकलनगममण्डलं करणीयार्थान् धान्यमिव विवेचयति स मेढी, तथा 'प्रमाणं' प्रत्यक्षादि तद्वद्यस्तदृष्टार्थानामव्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात्स प्रमाण, तथा आधारः आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात् , तथा ARC4% 8400 कार्तिक श्रेष्ठी कथा ~1481~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy