SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [४४] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: स्थिती प्रत सूत्रांक [४४] ॥७ ॥ सू४४ दीप अनुक्रम [६१-६२ व्याख्या- वेकत्वेन चत्वारो विकल्पाः, बहुत्वेन चान्ये चत्वार एव ४, द्विकसयोगे चतुर्विंशतिः, तथाहि-क्रोधमानयोरेकत्वब- १ शतके प्रज्ञप्तिःहत्वाभ्यां चत्वारः ४, एवं क्रोधमाययोः ४, एवं क्रोधलोभयोः ४, एवं मानमाययोः ४, एवं मानलोभयोः ४, एवं माया-18/ उद्देशः ५ अभयदेवी लोभयोरिति ४ द्विकसंयोगे चतुर्विंशतिः । त्रिकसंयोगे द्वात्रिंशत् , तथाहि-क्रोधमानमायास्वेकत्वेनैकः, एष्वेव माया-द यावृत्तिः बहुत्वेन द्वितीयः, एवमेती मानैकत्वेन, द्वावेवान्यी तद्बहुत्वेन, एवमेते चत्वारः क्रोधेकत्वेन चत्वार एवान्ये क्रोधवहु-I क्रोधोपयुस्वेनेत्येवमष्टौ क्रोधमानमायात्रिके जाताः, तथैवान्येऽष्टौ क्रोधमानलोभेषु, तथैवान्येऽष्टौ क्रोधमायालोभेषु, तथैवान्येऽष्टौ || कादिः ॥४मानमायालोभेष्विति द्वात्रिंशत् । चतुष्कसंयोगे पोडश, तथाहि-क्रोधादिष्वेकत्वेनैको लोभस्य बहुत्वेन द्वितीयः, एव-III |मेती मायकत्वेन, तथाऽन्यो मायावहत्वेन, एवमेते चत्वारो मानकत्वेन, तथाऽन्ये चत्वार एवं मानबहुत्वेन, एवमेतेऽष्टी |कोधेकत्वेन, एवमन्येऽष्टौ क्रोधबहुत्वेनेति पोडश, एवमेते सर्व एवाशीतिरिति, एते च जघन्यस्थिती एकादिसङ्ग्यातान्त-18| Xसमयाधिकायां भवन्ति, असङ्ग्यातसमयाधिकायास्तु जघन्यस्थितेरारभ्योत्कृष्टस्थिति यावत्सप्तविंशतिभेगास्त एव, तत्र | है नारकाणां बहुत्वादिति । अथावगाहनाद्वारं तत्रPI इमीसे णं भंते ! रयणप्पभाए पदवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरहयाणं केवइया ओगाहणाठाणा पन्नता?, गोयमा! असंखेज्जा ओगाहणाठाणा पन्नत्ता, तंजहा-जहनिया ओगाहणा, पदेसाहिया जहनिया ओगाहणा. दप्पएसाहिया जहनिया ओगाहणा, जाच असंखिजपएसाहिया जहनिया ओगाहणा, तप्पाउग्गुकोसिया ओगाहणा ॥ हमीसे भंते। रयणप्पभाए पुढवीए तीसाए निर-12 ॥७० REaamandon I nsurary.org ~146~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy