SearchBrowseAboutContactDonate
Page Preview
Page 1440
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [५८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८७] 3GRAXASNA अष्टमोद्देशके देववक्तव्यतोक्ता, नवमे तु बलेर्देवविशेषस्य सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्कहिन्नं भंते ! बलिस्स वइरोपणिदस्स पइरोयणरन्नो सभा मुहम्मा पन्नत्ता ?, गोयमा! जंबुद्दीवे दीवे ४ मंदरस्स पचयस्स उत्तरेणं तिरियमसंखेजे जहेव चमरस्स जाब वायालीसं जोयणसहस्साई ओगाहिता एत्थ णं बलिस्स वइरोयणिवस्स बह०२ रुयगिंदे नाम पुप्पायपथए पन्नत्ते ससरस एकवीसे जोषणसए एवं पमाणं जहेव तिगिच्छिकूडस्स पासायब.सगस्सवि तं चेव पमाणं सीहासणं सपरिवार पलिस्स परियारेणं| अहो तहेच नवरं रुयगिदपभाई ३ सेसं तं चेव जाव बलिचंचाए रायहाणीए अन्नसिं च जाव रुयगिंदस्स दणं उप्पायपचयस्स उत्तरेणं छक्कोडिसए तहेव जाव चत्तालीसं जोयणसहस्सा ओगाहित्ता एत्य णं बलिस्सा वइरोयर्णिदस्स वइरोयणरन्नो बलिचंचा नाम रायहाणी पन्नत्ता एग जोयणसयसहस्सं पमाणं तहेव जाव बलिपेढस्स उववाओ जाव आयरक्खा सई तहेव निरवसेसं नवरं सातिरेगं सागरोवमं ठिती पन्नत्ता सेसं तं चेव जाव बली वइरोयणिंदे बली २॥ सेवं भंते २ जाव विहरति ॥ (सूत्रं ५८७) ॥१६-९॥ 'कहिणमित्यादि, 'जय चमरस्सति यथा चमरस्य द्वितीयशताष्टमोदेशकाभिहितस्य सुधर्मसभास्वरूपाविधायक सूत्रं तथा बलेरपि वाय, तञ्च तत एवावसेयम्, 'एवं पमाणं जहेव तिगिच्छिकूडस्स'त्ति यथा चमरसत्कस्य द्वितीयशताष्टमोद्देशकाभिहितस्यैव तिगिच्छिकूटाभिधानस्योत्पातपर्वतस्य प्रमाणमभिहितं तथाऽस्यापि रुचकेन्द्रस्य वाच्यं, एतदपि तत एवावसेयं, 'पासायवडेंसगस्सवि तं चेव पमाणति यत्प्रमाणं चमरसम्बग्धिनस्तिगिच्छिकूटाभिधानोसातपर्वतो दीप . अनुक्रम [६८७] अत्र षोडशमे शतके नवम-उद्देशक: आरब्ध: बले: वक्तव्यता ~1439~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy