SearchBrowseAboutContactDonate
Page Preview
Page 1439
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [५८५,५८६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८५-५८६] चाकुश्चना व्याख्या-1 हि वृष्टिराकाशे हस्तादिप्रसारणादेव गम्यते इतिकृत्वा हस्तादिकं आकुण्टयेद्वा प्रसारयेद्वाऽऽदित एवेति ॥ आकुण्टना- २६ शतके प्रज्ञप्तिः दिप्रस्तावादिदमाह उद्देशः८ अभयदेवी- देचे णं भंते। महहिए जाव महेसक्खे लोगते ठिच्चा पभू अलोगंसि हत्थं वा जाव अरुं वा आटावेत्तए वृष्टौहस्ताया वृत्तिः२ वा पसारेसए वा?, णो तिणढे समठे, से केणटेणं भंते! एवं बुचइ देवे णं महड्डीए जाव लोगते ठिच्चा णो पभू अलोगसि हत्थं वा जाव पसारेत्तए वा?, जीवाणं आहारोवचिया पोग्गला घोंदिचिया पोग्गला कलेवरचिया ॥७१७॥ क्रिया पोग्गला पोग्गलामेव पप्प जीवाण य अजीवाण य गतिपरियाए आहिज्जइ, अलोए गं नेवत्थि जीवा नेवस्थि सू ५८५ पोग्गला से तेण णं जाय पसारेसए वा ॥ सेवं भंते !२ति ॥ (सूत्रं ५८६)॥११-८॥ अलोकेऽना 'देवे ण'मित्यादि, 'जीवाणं आहारोवचिया पोग्गल'त्ति जीवानां जीवानुगता इत्यर्थः आहारोपचिता-आहाररूप कुश्चलादि तयोपचिताः'बोंदिचिया पोग्गल'त्ति अव्यक्तावयवशरीररूपतया चिताः 'कडेवरचिया पोग्गल'त्ति शरीररूपतया चिताः, सू ५८६ |उपलक्षणत्वाचास्य उच्छासचिताः पुद्गला इत्याद्यपि द्रष्टव्यं, अनेन चेदमुक्त-जीवानुगामिस्वभावाः पुद्गला भवन्ति, ततश्च |||| | यत्रैव क्षेत्रे जीवास्तत्रैव पुद्गलानां गतिः स्यात् , तथा 'पुग्गलामेव पप्प'त्ति पुद्गलानेव 'प्राप्य' आश्रित्य जीवानां च | 18'अजीवाण य' पुद्गलानां च गतिपर्यायो-तिधर्मः 'आहिजइत्ति आख्यायते, इदमुक्तं भवति-यत्र क्षेत्रे पुद्गलास्तत्रैव दिजीवानां पुद्गलानां च गतिर्भवति, एवं चालोके नैव सन्ति जीवा नैव च सन्ति पुद्गला इति तत्र जीवपुगलानां गतिनास्ति,8 तदभावाचालोके देवो हस्ताद्याकुण्टयितुं प्रसारयितुं वा न प्रभुरिति ।। षोडशशतेऽष्टमः॥१६-८॥ SACCESSAGE RAS दीप अनुक्रम [६८५-६८६] अत्र षोडशमे शतके अष्टम-उद्देशकः परिसमाप्त: ~1438~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy