SearchBrowseAboutContactDonate
Page Preview
Page 1395
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५६०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६०] दीप व्याख्या- येत्यर्थः 'तेल्लकेला इव सुसंगोविय'त्ति तैलकेला इव-तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः सा च सुष्टु संगोपनीया ||१५ गोशा प्रज्ञप्तिः भवत्यन्यथा लुठति ततश्च तैलहानिः स्यादिति, 'चेलपेडा इव सुसंपरिगहियत्ति चेलपेडावत्-वस्त्रमञ्जूषेव सुषु संपरिवृत्ता लकशते अभयदेवी ति(गृहीता)-निरुपद्रवे स्थाने निवेशिता । 'दाहिणिल्लेसु असुरकुमारेसु देवेसु देवत्ताए उववजिहिति'त्ति विराधितश्राम- दारिकास या वृत्तिः ॥ण्यत्वादन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्तिः स्यादिति, यह 'दाहिणिल्लेसु'त्ति प्रोच्यते तत्तस्य क्रूरकर्मत्वेन दक्षिणक्षे- म्यक्त्वचर यावा ॥६९५॥ वेष्वेवोसाद इतिकृत्वा, 'अविराहियसामन्ने त्ति आराधितचरण इत्यर्थः, आराधितचरणता चेह चरणप्रतिपत्तिसमया-| दृढप्रतिज्ञ | दारभ्य मरणान्तं यावन्निरतिचारतया तस्य पालना, आह च-"आराहणा य एत्थं चरणपडिवत्तिसमयओ पभिई । आम-18 भवश्च रणंतमजस्सं संजमपरिपालणं विहिणा ॥१॥” इति [आराधना चात्र चारित्रप्रतिपत्तिसमयत आरभ्य आमरणान्तमजनं सू५६० विधिना संयमपरिपालना ॥१॥] एवं चेह यद्यपि चारित्रप्रतिपत्तिभवा विराधनायुक्ता अग्निकुमारवर्जभवनपतिज्योति कत्वहेतुभवसहिता दश अविराधनाभवास्तु यथोक्तसौधर्मादिदेवलोकसर्वार्थसिद्धयुत्पत्तिहेतवः सप्ताष्टमश्च सिद्धिगमनभव दि इत्येवमष्टादश चारित्रभवा उक्ताः, श्रूयन्ते चाष्टैव भवांश्चारित्रं भवति तथाऽपि न विरोधः, अविराधनाभवानामेव ग्रहणाटादिति, अन्ये त्याहुः--"अट्ठ भवा उ चरिते" [चारित्रेऽष्टौ भवाः । ] इत्यत्र सूत्रे आदानभवानां वृत्तिकृता व्याख्यातत्वात् चारित्रप्रतिपत्तिविशेषिता एवं भवा ग्राह्याः, नाराधनाविराधनाविशेषणं कार्यम् , अन्यथा यद्भगवता श्रीमन्महावीरेण || ॥६९५॥ हालिकाय प्रव्रज्या बीजमिति दापिता सन्निरर्थकं स्यात् , सम्यक्त्वमात्रेणैव बीजमात्रस्य सिद्धत्वात् , यत्तु चारित्रदानं तस्य || अनुक्रम [६५९] गोशालक-चरित्रं ~ 1394~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy