SearchBrowseAboutContactDonate
Page Preview
Page 1394
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५६०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६०] तहप्पगारेसु कुलेसु पुत्तत्साए पचायाहिति, एवं जहा उववाइए दृढप्पइन्नघत्तवया सचेव वत्तघया निरवसेसा भाणियषा जाच केवलवरनाणदंसणे समुप्पजिहिति, तए णं से ढप्पाइन्ने केवली अप्पणो तीअद्धं आभोएहीद अप्प०२ समणे निग्गंधे सहावेहिति सम०२एवं बदिहीइ-एवं खलु अहं अजो। इओ चिरातीयाए अदाए गोसाले नाममखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेष कालगए तम्मूलगं च णं अहं अजो! अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरियट्टिए, तंमा णं अजो! तुझं केपि भवतु आयरियपडिणीयए उवज्झायपडिणीए आयरियउवज्झायाणं अयसकारए अवनकारए अकित्तिकारए, मा णं सेऽवि एवं चेच अणादीयं अणवदग्गं जाव संसारकतारं अणुपरियहिहिति जहा णं अहं । तए णं ते समणा निग्गंथा दहप्पइन्नस्स केवलिस्स अंतियं एयम सोनिसम्म भीया तत्था तसिया संसारभउविग्गा दढप्पइन्नं केवलिं वंदिहिंति ०२ तस्स ठाणस्स आलोइएहिंति निदिहिंति जाव पडिवजिहिति, तए णं से ढप्पइन्ने केवली बहूई वासाई ६ केवलपरियागं पाणिहिति बहुहिं २ अप्पणो आउसेसं जाणेत्ता भत्तं पञ्चक्लाहिति एवं जहा उववाइए 3 ताजाव सबदुक्खाणमंतं काहिति । सेवं भंते !२ त्ति जाव विहरह (सूत्रं ५६०)॥ तेयनिसग्गो सम्मत्तो॥ समतं च पन्नरसमं सयं एकसरयं ॥१५-१॥ 'पडिरूबिएणं सुक्केणं'ति 'प्रतिरूपकेन' उचितेन शुल्केन-दानेन 'भंडकरंडगसमाणे'ति आभरणभाजनतुल्या आदे दीप अनुक्रम [६५९] CCCCCR. walainginrary.org गोशालक-चरित्रं ~ 1393~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy