SearchBrowseAboutContactDonate
Page Preview
Page 1335
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४२]] दीप अनुक्रम [६४०] व्याख्या-14णुविणासणं ति रजो-बातोपाटितं व्योमवति रेणवश्च-भूमिस्थितपशिवस्तद्विनाशन-तपशमक, 'सलिलोदगवास ति|१५ गोशाप्रज्ञप्तिः सलिला:-शीतादिमहानद्यस्तासामिव यदुदक-रसादिगुणसाधम्यादिति तस्य यो वर्षः स सलिलोदकवर्षोऽतस्त, 'बद्ध-1 मलिलोट ल कशते वैअभयदेवी-15 मुले त्ति बद्धमूलः सन् 'तत्येव पइट्टिए'ति यत्र पतितस्तत्रैव प्रतिष्ठितः श्यायनतेया वृत्तिः२ मा जोलेश्या द तए णं अहं गोयमा ! गोसालेणं मखलिपुत्तेणं सद्धिं जेणेव कुंडग्गामे नगरे तेणेव उवा०, तए तस्स है। सू ५४३ ॥६६५॥ कुंडग्गामस्स नगरस्स बहिया वेसियायणे नामं बालतबस्सी छटुंछटेणं अणिक्खित्तेण तपोकम्मेणं सह पाहाभो पगिजिझय २ सूराभिमुहे आयावणभूमीए आयाघमाणे विहरह आइयतेपतविपाओय से छप्पईओ संबओ समंता अमिनिस्सवंति पाणभूयजीवसत्तदयट्टयाए च णं पडियाओ २ तत्व २ भुजो २ पश्चोकमेति, तए णं से गोसाले मखलिपुसे वेसियायणं बालसवस्सि पासति पा० २मर्म अंतियामी सणिर्य २ पबोसकर ममं० २ जेणेव वेसियायणे चालतबस्सी तेणेव उवा० २ वेसियायणं चालतवस्सि एवं बयासी-किं भवं मुणी मुणिए उदाहु जूयासेज्जायरए , तए णं से वेसियायणे बालतवस्सी गोसालस्स मखलिपुत्तस्स पयमहणो आढाति नो परियाणाति तुसिणीए संचिट्ठति, तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सि दोपि तचंपि एवं वयासी-किं भवं मुणी मुणिए जाव सेज्जायरए, तए णं से वेसियाषण बालत-18|॥६६५॥ यस्सी गोसालेणं मंस्खलिपुत्तेणं दोचंपि तचंपि एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे आयावणभू-| मीओ पच्चोरुभति आ०२ तेयासमुग्याएणं समोहन्नइ तेयासमुग्घाएणं समोहनित्ता सत्सहपयाई पञ्चोसका BARASARKARI गोशालक-चरित्रं ~1334~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy