SearchBrowseAboutContactDonate
Page Preview
Page 1334
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४२]] २ जेणेव से तिलथंभए तेणेव उवा०२तं तिलधंभग सलेयायं चेव उप्पाडेइ ७०२ एगते एडेति, तक्ख- णमेत्तं च णं गोयमा ! दिवे अभवद्दलए पाउन्भूए, तए णं से दिवे अभवद्दलए खिप्पामेव पतणतणाएति २ खिप्पामेव पविजुयाति २ खिप्पामेव नचोदगं णातिमहियं पविरलपफुसियं रयरेणुविणासणं दिवं सलिलो-| दिगं वासं वासति जेणं से तिलधंभए आसत्थे पचायाए तत्धेव बद्धमूले तस्थेव पतिहिए, ते य सत्त तिलपुष्फ जीवा उद्दाइत्ता २ तरसेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पचायाया (सूत्रं ५४२)॥ RI 'पदमसरयकालसमयंसित्ति समयभाषया मार्गशीर्षपोषौ शरदभिधीयते तत्र प्रथमशरत्कालसमये मार्गशीर्षे, 'अप्प बुट्टिकार्यसित्ति अल्पशब्दस्याभाववचनत्वादविद्यमानवर्ष इत्यर्थः, अन्ये त्वश्वयुकार्तिको शरदित्याहुः, अल्पवृष्टिकायत्वाच तत्रापि विहरता न दूषणमिति, एतच्चासङ्गत्तमेव, भगवतोऽप्यवश्यं पर्युषणस्य कर्त्तव्यत्वेनं पर्युषणाकल्पेऽभिहितत्वादिति । 'हरियगरेरिजमाणे'त्ति हरितक इतिकृत्वा रेरिजमाणेत्ति अतिशयेन राजमान इत्यर्थः । 'तए णं अहं । गोयमा! गोसाल मंखलिपुत्तं एवं वयासित्ति, इह यद्भगवतः पूर्वकालप्रतिपक्षमौनाभिग्रहस्यापि प्रत्युत्तरदानं तदेकादिकं वचनं मुत्कलमित्येवमभिग्रहणस्य संभाव्यमानत्वेन न विरुद्धमिति, 'तिलसंगलियाए'त्ति तिलफलिकायां 'मम पणिहाए'त्ति मां प्रणिधाय-मामाश्रित्याय मिथ्यावादी भवत्वितिविकल्यं कृत्वा, 'अभवद्दलए'त्ति अभ्ररूपं वारो-जलस्य दलिक-कारणमभ्रवादलकं 'पतणतणायह'त्ति प्रकर्षेण तणतणायते गर्जतीत्यर्थः 'नचोदगं'ति नात्युदकं यथा भवति 'नाइमट्टिय'ति नातिकम यथा भवतीत्यर्थः 'पविरलपप्फुसियंति प्रविरलाः प्रस्शिका-विग्रुपो यत्र तत्तथा, 'रयरे दीप अनुक्रम [६४०] SANSACOCCANCY गोशालक-चरित्रं ~ 1333~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy