SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३६] दीप अनुक्रम [४४] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-] उद्देशक [३], मूलं [ ३६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'मणे इ व'ति मनः स्मृत्यादिशेषमतिभेदरूपं, 'वह इ व'ति वागू-वचनं, 'सेसं तं चैव'ति शेषं तदेव यथा औधिकप्रकरणेऽधीतं तच्चेदम्- 'हंता गोयमा ! तमेव सचं नीसंकं जं जिणेहिं पवेइयं । से णूणं भंते । एवं मणं धारेमाणे' इत्यादि तावद्वाच्यं यावत् 'से णूणं भंते! अप्पणा चैव निज्जरेइ अप्पणा चैव गरहइ' इत्यादेः सूत्रस्य 'पुरिसक्कारपरक्कमेइ व'त्ति पदम् । 'एवं जाव उरिंदिय'त्ति पृथिवीकायप्रकरणवदकायादिप्रकरणानि चतुरिन्द्रियप्रकरणान्तान्यध्येयानि, तिर्यक्पञ्चेन्द्रियप्रकरणादीनि तु वैमानिकप्रकरणान्तानि औधिकजीवप्रकरणवत्तदभिलापेनाध्येयानीति, अत एवाह| 'पंचेदिए' त्यादि ॥ भवतु नाम शेषजीवानां काङ्क्षामोहनीयवेदनं निर्मन्थानां पुनस्तन्न संभवति जिनागमावदातबुद्धियातेषामिति प्रश्नयन्नाह- | अस्थि णं भंते! समणावि निग्गंथा कंखामोहणिज्जं कम्मं वेएह ?, हंता अस्थि, कन्नं भंते ! समणा निग्गंथा कंखामोहणिज्जं कम्मं वेएइ १, गोयमा । तेहिं २ नाणंनरेहिं दंसणंतरेहिं चरितंतरेहिं लिंगंतरेहिं पवयणंतरेहिं पावयणंतरेहिं कप्पंतरहि मरगंतरेहिं मतंतरेहिं भंगतरेहिं जयंतरेहिं नियमतरेहिं पमाणंतरेहिं संकिया कंखिया वितिगिच्छिया भेयसभावन्ना कलुससमावन्ना, एवं खलु समणा निग्गंथा कंखामोहणिजं कम्मं बेइंति, से नूणं भंते ! तमेव सचं नीसंकं जं जिणेहिं पवेइयं, हंता गोयमा ! तमेव सचं नीसंकं, जाव | पुरिसक्कार परकमेइ वा सेवं भंते सेवं भंते ! ॥ (सृ० ३७) पढमसए ततिओ ॥ १-३ ॥ 'after or 'मित्यादि काकाऽध्येयम् 'अस्ति' विद्यतेऽयं पक्षः-यदुत 'श्रमणाः' व्रतिनः, अपिशब्दः श्रमणानां काङ्क्षा कांक्षा- मोहनियस्य वेदनं For Penal Use Only ~ 125 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy