SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५] दीप अनुक्रम [४३] व्याख्या- || || उवसामेति य पुणोवि बीएणं । वेइंति निजरंति य पढमचउत्थेहिं सोऽपि ॥ १॥ अथ कासामोहनीयवेदनादिक | १ शतके प्रज्ञप्तिः ॥|| निर्जरान्तं सूत्रप्रपञ्चं नारकादिचतुर्विंशतिदण्डकैंनियोजयसाह| उद्देशः३ अभयदेवी नेरइयाणं भंते ! कंखामोहणिज्ज कम्मं वेएइ?, जहा ओहिया जीवा तहा मेरइया, जाप थणियकुमारा॥ या वृत्तिः१४ कासामोहः पुढषिकाइयाण भंते ! खामोहणिजे कम्मं वेइंति, हता वेईति, कहणं भंते ! पुढविका० कंखामोहणिज । नीयवेदनं ॥ ५९॥ कम्मं वेदेति !, गोयमा ! तेसिणं जीवाणं णो एवं तका इ वा सण्णा इवा पण्णा इ वा मणे इ वा वइ ति वा-अम्हे गं कंखामोहणिज्जं कम्मं वेएमो, एंति पुण ते । से पूर्ण भंते ! तमेव सर्च नीसंकं जं जिणेहिं पवेइयं, सेसं तं चेव, जाब पुरिसकारपरिकमेइ वा । एवं जाव पारिदियाण पथिंदियतिरिक्खजोणिया जाव वेमाणिया जहा ओहिया जीवा ॥ (सू० ३६) . इह च'जहा ओहिया जीवा'इत्यादिना 'हता वेयंति, कहनं भंते ! नेरइयाण कहखामोहणिज कम्म वेयंति !, गोयमा ! तेहिं तेहिं कारणेहिं इत्यादिसूत्र निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितं, तेषु च यत्र यत्र जीवपदं प्रागधीतं तत्र तत्र नारकादिपदमध्येयमिति । पश्चेन्द्रियाणामेव शक्वितत्वादयः कासामोहनीयवेदनप्रकारा घटन्ते नैकेन्द्रियादीनाम् , अतस्तेषां विशेषेण तद्वेदनप्रकारदर्शनायाह-'पुढवि- ॥ ५९॥ काइयाणमित्यादि व्यक्तं, नघरम्-'एवं तका इ वत्ति एवं यक्ष्यमाणोल्लेखेन तर्को-विमर्शः, खीलिङ्गनिदेशश्च प्राकृतत्वात् , 'सन्नाइ वति सज्ञा-अर्थावग्रहरूपं ज्ञानं, 'पपणा इ बसि प्रज्ञा-अशेषविशेषविषयं ज्ञानमेव, कांक्षा-मोहनियस्य वेदनं ~124~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy