SearchBrowseAboutContactDonate
Page Preview
Page 1227
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: ॐॐॐ प्रत सूत्रांक [४८२ ४८२R] PIनो पढे'त्ति अलोकमाश्रित्य 'जइ पुढे' इत्यादि यदि स्पृष्टस्तदा जघन्यपदे एकेन धर्मास्तिकायप्रदेशेन स्पृष्टः, कथम् ।, एवं विधलोकान्तयतिना धर्मास्तिकायैकप्रदेशेन शेषधर्मास्तिकायप्रदेशेभ्यो निर्गतेनैकोऽप्रभागवर्त्यलोकाकाशप्रदेशः स्पृष्टो वक्रगतस्त्वसौ द्वाभ्यां यस्य चालोकाकाशप्रदेशस्यान।। तोऽधस्तादुपरि च धर्मास्तिकायप्रदेशाः सन्ति स त्रिभिर्धर्मास्तिकायप्रदेशैः स्पृष्टः, स चैवम्-- यस्त्वेवं-- लोकान्ते कोणगतो व्योमप्रदेशोऽसावेकेन धर्मास्ति कायप्रदेशेन तदवगाढेनान्येन चोपरिवर्ति नाऽधोवर्तिना वा द्वाभ्यां च दिगद्वयावस्थिताभ्यां स्पृष्ट इत्येवं तिचतुर्भिः यश्चाध उपरि च तथा दिग्द्वये तत्रैव वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स पञ्चभिः यः पुनरध उपरि च तथा दिनये तत्रैव च प्रवर्त्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स पद्भिः, यश्चाध उपरि च तथा दिक्चतुष्टये तत्रैव च वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स सप्तभिर्धर्मास्तिकायप्रदेशैः स्पृष्टो भवतीति १, एवमधर्मास्तिकायमदेशैरपि २ केवडएहिं आगासस्थिकापपएसेहिं, 'छहिंति एकस्य लोकाकाशप्रदेशस्यालोकाकाशप्रदेशस्य वा पहूदिग्व्यवस्थितरेव स्पर्शनात् पद्भिरित्युक्तम् ३ जीवास्तिकायसूत्रे 'सिय पुढे'त्ति यद्यसौ लोकाकाशप्रदेशो विवक्षितस्ततः स्पृष्टः 'सिय नो पुढे'त्ति यद्यसावलोकाकाशप्रदेशविशेषस्तदा न स्पृष्टो जीवानां तत्राभावादिति ४-५ एवं पुद्गलाद्धाप्रदेशः ६॥ 'एगे भंते ! जीवस्थिकायप्पएसे'इत्यादि, जघन्यपदे लोकान्तकोणलक्षणे सर्वाल्पत्वात्तत्र स्पर्शकप्रदेशानां चतुर्भिरिति, कथम् ?, अध उपरि वा एको द्वौ च दिशोरेकस्तु यत्र जीवप्रदेश एवावगाढ इत्येवं, एकश्च जीवास्तिकायप्रदेश एकत्रा-18 | काशप्रदेशादौ केवलिसमुद्घात एव लभ्यत इति, 'उक्कोसपए सत्तहिंति पूर्ववत्, 'एवं अहम्मे'त्यादि पूर्वोक्तानुसा दीप अनुक्रम [५७८-५७९] 4ACADAMACROSSASCk SAREauratonline Munauranorm मूल संपादने सूत्र-क्रमांकने किंचित् स्खलना दृश्यते-सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते ~ 1226~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy