SearchBrowseAboutContactDonate
Page Preview
Page 1226
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४८२४८२R] व्याख्या-1 उपरहाणए आदिल्लएहिं तिहिं असंखेजेहिं भाणियवं, पच्छिल्लएसु अणंता भाणियबा, जाव अद्धासमयोत्ति. १३ शतके प्रज्ञप्तिः जाव केवतिएहिं अद्धासमएहिं पुढे !, नत्थि एकेणवि ॥ ४ उद्देशः अभयदेवी'एगे भंते ! धम्मत्थिकायप्पएसें'इत्यादि, 'जहन्नपए तिहिति जघन्यपदं लोकान्तनिष्कुटरूपं यत्रैकस्य धर्मास्ति अस्तिकाया वृत्तिः२१ कायादिप्रदेशस्यातिस्तोकैरन्यैः स्पर्शना भवति तच्च भूम्यासन्नापवरककोणदेशप्राय: , इहोपरितनेनैकेन द्वाभ्यां च पार्श्वत है। स्पर्शना ॥६१०॥5||एको विवक्षितः प्रदेशः स्पृष्टः, एवं जघन्येन त्रिभिरिति । 'उकोसपए छहिति विवक्षितस्यैक उपर्येकोऽधस्त- स४८२ नश्चत्वारो दिक्षु इत्येवं पद्भिरिदं च प्रतरमध्ये, स्थापना च-...। 'जहन्नपदे चउहिंति धर्मास्तिकायप्रदेशो जघन्य-४ पदेऽधर्मास्तिकायप्रदेशैश्चतुर्भिःस्पृष्ट इति, कथं?, तथैव त्रयः, . चतुर्थस्तु धर्मास्तिकायप्रेदशस्थानस्थित एवेति, उत्कृपदे सप्तभिरिति, कथं !, पडू दिकपड़े, सप्तमस्तु धर्मास्तिकायप्रदेशस्थ एवेति २, आकाशप्रदेशैः सप्तभिरेव, लोकान्तेऽप्यलोकाकाशप्रदेशानां विद्यमानत्वात् ३, 'केवतिएहिं जीवत्थिकाए'इत्यादि 'अणतेहिति अनन्तैरनन्तजीवसम्बनिधनामनन्तानां प्रदेशानां तत्रैकधर्मास्तिकायप्रदेशे पार्श्वतश्च दिक्त्रयादी विद्यमानत्वादिति ४, एवं पुद्गला-15 स्तिकायप्रदेशैरपि ५, 'केवतिएहिं अडासमएहि इत्यादि, अद्धासमयः समयक्षेत्र एव न परतोऽतः स्यात्स्पृष्टः हे स्थान्नेति, 'जइ पुढे नियमं अणंतेहिं ति अनादित्वादद्धासमयानां अथवा वर्तमानसमयालिङ्गितान्यनन्तानि द्रव्याण्य-3॥६१०॥ नन्ता एवं समया इत्यनन्तस्तैः स्पृष्ट इत्युच्यत इति ६॥ अधर्मास्तिकायप्रदेशस्य शेषाणां प्रदेशैः स्पर्शना धमोस्तिकाय|| प्रदेशस्पशेनाऽनुसारेणावसेया ६॥ 'एगे भंते ! आगासत्यिकायपएसे इत्यादि, 'सिय पुढे'त्ति लोकमाश्रित्य 'सिय|| दीप अनुक्रम [५७८-५७९] RANCCCCC+ RELIGunintentiated मूल संपादने सूत्र-क्रमांकने किंचित् स्खलना दृश्यते-सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते ~ 1225~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy