SearchBrowseAboutContactDonate
Page Preview
Page 1221
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४७६-४८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४७६-४८०] । 'अलोग पहुच सगडद्विसंठिय'त्ति रुचके तु तुण्डं कल्पनीयं आदी संकीर्णत्वात् तत उत्तरोत्तरं विस्तीर्णत्वादिति, 'एगपएसविच्छिन्न'त्ति, कथम् ! अत आह-'अणुत्तर'त्ति वृद्धिव जिंता यत इति ॥ किमियं भंते ! लोएसि पवुथइ ?, गोयमा ! पंचत्थिकाया, एस णं एवतिए लोएत्ति LIZ__ _ ZIN पग्रह, तंजहा-धम्मस्थिकाए अहम्मत्थिकाए जाव पोग्गलस्थिकाए । धम्मस्थिकाए | | भंते ! जीवाणं किं पवत्तति ?, गोयमा ! धम्मस्थिकारण जीवाणं आगमणगमण भासुम्मेसमणजोगा वइजोगा कायजोगा जे यावन्ने तहप्पगारा चला भावा सधे ते धम्मस्थिकाए पवतंति, | गइलक्षणे णं धम्मस्थिकाए ।अहम्मस्थिकारणं जीवाणं किं पवत्तति ?, गोयमा! अहम्मत्थिकाएणं जीवाणं | ठाणनिसीयणतुयट्टण मणस्स य एगत्तीभावकरणता जे यावन्ने थिरा भावा सबे ते अहम्मत्थिकाये पवत्तति, ठाणलक्खणे णं अहम्मत्यिकाए ॥ आगासत्थिकाए णं भंते ! जीवाणं अजीवाण य किं पवत्तति ?, गोयमा ! आगासस्थिकारणं जीवदवाण य अजीवदवाण य भायणभूए-एगेणवि से पुन्ने दोहिवि पुन्ने सयंपि माएज्जा । कोडिसएणवि पुन्ने कोडिसहस्संपिमाएजा ॥१॥ अवगाहणालक्खणे णं आगासस्थिकाए । जीवस्थिकाएक भंते ! जीवाणं किं पवत्तति, गोयमा! जीवस्थिकारणं जीवे अणताणं आभिणियोहियनाणपजवाणं अर्णताणं सुयनाणपजवाणं एवं जहा वितियसए अस्थिकायउद्देसए जाव उचओगं गच्छति, उवओ दीप अनुक्रम [५७०-५७४] Manasaramorg ~1220~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy