SearchBrowseAboutContactDonate
Page Preview
Page 1220
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४७६-४८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: अभयदेवी प्रत सूत्रांक [४७६ -४८०] व्याख्या-दश्यते लोकान्तमेव यावत्, स च सप्त रज्जवः किश्चिञ्चूनास्तस्य च मध्यभागप्रतिपादनायाह-'उप्पि सणकुमारमाहि-IIINER प्रज्ञप्तिः दाणं कप्पाण'मित्यादि । तथा 'उवरिमहिडिल्लेसु खुडागपयरेमुत्ति लोकस्य वजमध्यत्वाद्रलप्रभाया रलकाण्डे सर्वेक्षु ४ उद्देशः लघुमहत्ता |लकं प्रतरद्वयमस्ति, तयोश्वोपरिमो यत आरभ्य लोकस्योपरिमुखा वृद्धिः 'हेद्विले'त्ति अधस्तनो यत आरभ्य लोकस्याधी-IN या वृत्ति मुखा वृद्धिः तयोरुपरिमाधस्तनयोः 'खुड्डागपयरेसुत्ति क्षुल्लकातरयोः सर्वलघुप्रदेशप्रतरयोः 'एत्थ णं'ति प्रज्ञापकेनो सू४८० १९०७ पायतः प्रदर्घामाने तिर्यग्लोकमध्येऽष्टप्रदेशको रुचकः प्रज्ञप्तः, यश्च तिर्यग्लोकमध्ये प्रज्ञप्तः स सामथ्योत्तियेंगलोका-| याममध्यं भवत्येवेति, किम्भूतोऽसावष्टप्रदेशिको रुचकः ? इत्याह-'जओ णं इमाओ'इत्यादि, तस्य चेयं स्थापना - ॥दिगविदिप्रबहद्वारे 'किमाइय'त्ति क आदिः-प्रथमो यस्याः सा किमादिका आदिश्च विवक्षया विपर्ययेणापि स्यादित्यत आह-किंपवह'त्ति प्रबहति-प्रवर्तते अस्मादिति प्रबहः कः प्रवहो यस्याः सा तथा 'कतिपएसाइय'त्ति कति प्रदेशा आदि-| यस्याः सा कतिप्रदेशादिका 'कतिपएसुत्तर'त्ति कतिप्रदेशा उत्तरे-पृद्धी यस्याः सा| तथा 'लोगं पडच मुरजसंठिय'त्ति लोकान्तस्य परिमण्डलाकारत्वेन मुरजसंस्थानता दिशः स्यात्ततश्च लोकान्तं प्रतीत्य मुरजसंस्थितेत्युक्तं, एतस्य च पूर्वी दिशमाश्रित्य || C ॥६०७॥ चूर्णिकारकृतेयं भावना-'पुवुत्तराए पएसहाणीए तहा दाहिणपुवाए रुयगदेसे मुरज-॥४॥ हेई दिसि अंते चउपएसा दद्वधा मञ्झे य तुई हवई'त्ति, एतस्य चेयं स्थापना दीप अनुक्रम [५७०-५७४] T TITTE ~ 1219~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy