SearchBrowseAboutContactDonate
Page Preview
Page 1174
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ४६१ -४६६] दीप अनुक्रम [५५४ -५५९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१२], वर्ग [–], अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५५८४ | पुच्छा, गोयमा ! नो नेरइएस उबवज्जेज्जा नो तिरि० नो मणु० देवेसु उववज्रंति, जइ देवेसु उववज्जति किं भवणवासि पुच्छा, गोयमा ! नो भवणवासिदेवेसु उववज्जति नो वाणमंतर० नो जोइसिय० बेमाणियदेवेसु उववज्जंति, सर्वसु बेमाणिएस उवववंति जाव सबसिद्ध अणुत्तरोववाइएसु जाव उववजंति, अत्थेगया सिज्यंति जाव अंतं करेंति । देवाधिदेवा अनंतरं उङ्घट्टित्ता कहिं गच्छति कहिं उबवज्रंति ?, गोयमा ! सिजांति जाव अंत करेंति । भावदेवा णं भंते । अनंतरं उहिसा पुच्छा जहा वर्षातीए असुरकुमाराणं उङ्घट्टणा तहा भाणियता ॥ भवियदवदेवे णं भंते । भवियदवदेवेति कालओ केवचिरं होइ ?, गोयमा ! जहनेणं अंतोमुद्दत्तं उकोसेणं तिन्नि पलिओदमाई, एवं जहेव ठिई सञ्चैव संचिणावि जाव भावदेवस्स, नवरं धम्मदेवस्सं जह० एवं समयं उक्कोसेणं देखणा पुढकोडी | भवियदवदेवस्स णं भंते । केवतियं कालं अंतरं होह ?, गोयमा ! जह० दसवाससहस्साई अंतोमुहुत्तमम्भहियाई उक्कोसेणं अनंतं कालं वणस्सइकालो । नरदेवाणं पुच्छा, गोयमा ! जज्ञेणं सातिरेगं सागरोवमं उक्कोसेणं अनंतं कालं अहं पोग्गलपरियहं देभ्रूणं । धम्मदेवरस णं पुच्छा, गोयमा ! जहन्नेणं पलिओदमपुहुत्तं उक्कोसेणं अनंतं कालं जाव अवहूं पोग्गलपरिय देसूणं । देवाधिदेवाणं पुच्छा, गोयमा ! नत्थि अंतरं । भावदेवस्स णं पुच्छा, गोपमा ! जहनेणं अंतोमुहत्तं उक्कोसेणं अनंतं कालं वणस्सइकालो || एएसि णं भंते । भवियदञ्चदेवाणं नरदेवाणं जाव भावदेवाण य कपरे २ जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा नरदेवा देवाधिदेवा संखेज्जगुणा धम्मदेवा संखेजगुणा Ja Eraton International 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: For Penal Use On ~ 1173~ १२ शतके ९ उद्देशः भव्यद्रव्य देवादिस्थितिवेकियो द्वर्त्तनान्तरास्पबहुत्वानि सू ४६१-४६५ ॥५४४॥ www.uniprayog
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy