SearchBrowseAboutContactDonate
Page Preview
Page 1173
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४६१ -४६६] दीप अनुक्रम [५५४ -५५९] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [–], अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः Jan Euratur गोयमा ! जहणं सत्त वाससयाई उकोसेणं चउरासीई पुंसयसहस्साईं, धम्मदेवार्ण मंते । पुच्छा, गोयमा ! जहनेणं अंतोमुप्तं उझोसेणं देणा पुचकोडी, देवाधिदेवाणं पुच्छा गोयमा ! जहन्त्रेणं पावत्तरं वासाई कोसेणं चउरासी पुत्रसयसहस्साई, भावदेवाणं पुच्छा गोयमा ! जहनेणं दस वाससहस्साई उक्कीसेणं तेतीसं सागरोवमाई || (सूत्रं ४६३ ) ॥ भविपदवदेवा णं मंते । किं एगतं पमू बिउविस पु पनू बिउवित्तए १, गोयमा । एगपि पभू विउवित्तए पुहुप पभू विउषित्तए, एमत्तं विज्यमाणें पादिपरूवं वा जाब पंचिदियरूवं वा पुत्तं विउद्यमाणे एर्गिदियरुवाणि वा जाव पंचिदियरूवाणि वा ताई संखेयाणि वा असंखेजाणि वा संबद्धाणि वा असंबद्धाणि वा सरिसाणि वा असरिसाणि वा विजयंति विउडिसा | तओ पच्छा अप्पणो जहिच्छियाई कजाई करेंति, एवं नरदेवावि, एवं धम्मदेवावि, देवाधिदेवाणं पुच्छा, गोषमा ! एगसंपि पन् विचिन्त्तर पुहुपि पभू विषवित्तए नो चेक र्ण संपतीए विउर्विसु वा विउर्धिति वा वा विवित्संति वा । भावदेवाणं पुच्छा जहा भवियदषदेवा || (सूत्रं ४६४) भवियदवदेवाणं भंते ! अनंतरं उघट्टिता कहिं गच्छति ? कहिं उबवजंति ? किं नेरइएस उववजंति ? जाव देवेसु उववअंति ?, गोयमा । नो नेरइएस उववज्र्जति नो तिरि० नो मणु० देवेसु उववजति, जह देवेसु उववति सङ्घदेवेसु उववति | जाव सबसिद्धत्ति । नरदेवा णं भंते! अनंतरं उच्चहिसा पुच्छा, गोयमा । नेरइएस उववजंति नो तिरि० नो | मणु० णो देवेसु उवचचंति, जह नेरइएस उववज्यंति०, सत्तमुवि पुढवीसु ज्ववज्रंति । धम्मदेवा णं भंते ! अनंतरं 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: For Parts Only ~ 1172 ~ nerary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy