SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०९] AE44- 18 ५११॥ व्याख्या- गोयमा ! समोहयावि मरंति असमोहयावि मरंति ३२ ते णं भंते । जीवा अणंतरं उच्चट्टित्ता कहिं गच्छति ११ शतक अभयदेवी॥ कहिं उचयजति किं मेरइएसु उववज्जति तिरिक्खजोणिएसु उवध एवं जहा वर्षांतीए उच्चट्टणाए वणस्सह-||४|| १ उद्देश उत्पलाधिकाइयाणं तहा भाणियचं । अह भंते ! सबपाणा सबभूया सबजीवा सबसत्ता उप्पलमूलत्ताए उप्पलकंदया वृत्तिः ताए उपलनालताए उप्पलपत्तत्ताए उप्पलकेसरत्ताए उप्पलकनियत्ताए उपलथिभुगत्ताए उववन्नपुषा , कार: सू४०९ हंता गोयमा ! असतिं अदुवा अणंतक्खुत्तो। सेवं भंते सेवं भंतेत्ति ३३ ॥(सू०४०९)। उप्पलदेसए॥११-१॥ र 'उप्पले'त्यादि, उत्पलार्थः प्रथमोद्देशकः १'सालु'चि शालूक-उत्पलकन्दस्तदर्थो द्वितीयः २ 'पलासे'त्ति पलाश:किंशुकस्तदर्थस्तृतीयः ३ 'कुंभीति वनस्पतिविशेषस्तदर्थश्चतुर्थः ४ नाडीवद्यस्य फलानि स नाडीको-वनस्पतिविशेष एव तदर्थः पञ्चमः ५ 'पउमत्ति पदार्थः षष्ठः ६ 'कन्नीय'त्ति कर्णिकार्थः सप्तमः ७'नलिण'त्ति नलिनार्थोऽष्टमः ८ यद्यपि चोत्पलपद्मनलिनानां नामकोशे एकार्थतोच्यते तथाऽपीह रूढेविशेषोऽवसेयः, 'सिवत्ति शिवराजर्षिवक्तव्यतार्थों नवमः ९'लोग'त्ति लोकार्थों दशमः १०'कालालभिए'त्ति कालार्थ एकादशः ११ आलभिकायां नगर्यां यत्मरूपितं | तत्प्रतिपादक उद्देशकोऽप्यालभिक इत्युच्यते ततोऽसौ द्वादश १२, 'दस दो य एक्कारित्ति द्वादशोदेशका एकादशे शते भवन्तीति । तत्र प्रथमोद्देशकद्वारसनगाथा वाचनान्तरे दृष्टास्ताश्चेमाः-उववाओ'इत्यादि, एतासां चार्थ उद्देशकार्था- ५११॥ |धिगमगम्य इति ॥ 'उच्पले णं भंते ! एगपत्तए'इत्यादि, 'उत्पल' नीलोत्पलादि एक पत्रं यत्र तदेकपत्रकं अथवा एकं च तत्पत्रं चैकपत्रं तदेवकपत्रकं तत्र सति, एकपत्रक चेह किशलयावस्थाया उपरि द्रष्टव्यम् , 'एगजीवेति यदा गाथा: दीप अनुक्रम [४९४-४९८] ॐ S ~ 1027~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy