SearchBrowseAboutContactDonate
Page Preview
Page 1027
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०९] गाथा: इयं काल सेवेजा केवतियं कालं गतिरागतिं कजह?, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उको-18 सेणं अणंताई भवग्गहणाई, कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं अणतं कालं तरुकालं एवइयं काल सेवेज्जा एवइयं कालं गतिरागतिं कज्जा, से णं भंते ! उप्पलजीवे इंदियजीवे पुणरवि उप्पलजीवेत्ति केवइयं | काल सेवेजा केवइयं कालं गतिरागतिं कज्जइ ?,गोयमा भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं संखजाई | भवग्गहणाई, कालादेसेणं जहन्नेणं दो अंतोमुहत्ता उक्कोसेणं संखेनं कालं एवतियं काल सेवेजा एवतियं कालं| गतिरागतिं कजइ, एवं तेइंदियजीवे, एवं चरिदियजीवेचि, से णं भंते ! उप्पलजीवे पंचेंदियतिरिक्खजोणियजीवे पुणरवि उप्पलजीवेत्ति पुकछा, गोयमा ! भवादेसेणं जहनेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहनेणं दो अंतोमुताई उक्कोसेणं पुषकोडिपुहुत्ताई एवतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेजा, एवं मणुस्सेणवि समं जाव एवतियं कालं गतिरागतिं करेजा २८ । ते णं भंते ! जीवा किमाहारमाहारेति !,गोयमा ! दपओ अर्णतपएसियाई दवाई एवं जहा आहारुद्देसए वणस्सइकाइयाणं आहारो तहेब जाव सबप्पणयाए आहारमाहारेति नवरं नियमा छदिसि सेसं तं व २९ । तेसिणं मंते। जीवाणं केवइयं । कालं ठिई पण्णता, गोयमा ! जहन्नेणं अंतोमुहत्तं उकोसेणं दस वाससहस्साई ३० । तेसि णं भंते ! जीवाणं कति समुग्घाया पण्णत्ता, गोयमा! तओ समुग्धाया पण्णत्ता, तंजहा-वेदणासमुग्घाए कसायस मारणंतियस. ३१॥ तेणं भंते। जीवा मारणंतियसमुग्याएणं किं समोरया मरंति असमोहया मरंति, दीप अनुक्रम [४९४-४९८] ~1026~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy