________________
पु० थावरसिंह । जटादि युतेन स्वश्रेयोर्थं श्रीपार्श्वनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपदे (पट्टे) श्रीजिनचन्द्रसूरिभिः।
(९७६) आदिनाथ-पञ्चतीर्थी: ॥ सं० १५५७ वर्षे वैशाख शु० ४ गुरौ पहाणेचागोत्रे सा० वडुआ भा० वडुआदे पु० सा० सामंत भार्या सुहागदे पु० लाखा भा० बहुरी लाखा पु० देवा नगा प्रमु० परिवारयुतेन आदिनाथबिंबं कारितं श्रीखरतरगच्छे श्रीजिनसुन्दरसूरिपट्टे श्रीजिनहर्षसूरिभिः प्रतिष्ठितं।
(९७७) सुमतिनाथ-पञ्चतीर्थीः । सं० १५५७ वर्षे वैशाख सुदि ४ भोमे ओ० ज्ञा० सा० उदयसी सुत मांडा सा० देऊ सुत ३ वाहड १ कुदा २ मेहामांडा ३ भा० देऊतिस्ति श्रीसुमतिनाथबिंबं का० प्र० खरतरगच्छे भ० श्रीजिनहंससूरिभिः॥
(९७८) चन्द्रप्रभ-पञ्चतीर्थीः ॥ सं० १५५७ वर्षे माह सुदि १० शनौ ऊकेशवंशे श्रेष्ठि गोत्रे सा० सहसा भा० जीऊ पुत्र सा० चाहड़ेन भा० चांपलदे पु० साधाराणा राघव रायमल्ल प्रमुखपरिवारयुतेन श्रीचंद्रप्रभबिंबं कारितं स्वश्रेयो) प्रति० श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः॥
(९७९) चन्द्रप्रभः संवत् १५५८ वर्षे वै० वदि १३ सोमे चंडालीयागोत्रे म० वाधा भार्या राजू पुत्र बना भार्या श्रीवती पुत्र सा० दीझा० प्रमुखपरिवार-स्वपुण्यार्थं बिंबं कारितं श्रीचन्द्रप्रभबिंबं श्रीखरतरगच्छे श्रीजिनहंससूरिभिः प्रतिष्ठितं।
(९८०) अजितनाथ-पञ्चतीर्थीः संवत् १५५८ वर्षे वैशाख सुदि ५ गुरौ श्रीऊकेशवंशे कांकरीयागोत्रे सा० लूंभा भा० गंगादे पुत्र सा० हर्षा भार्या रोहिणि पुत्र। सा० केला वेला विसल परिवारयुतेन श्रीअजितनाथबिंबं कारितं श्रीखरतरगच्छे श्रीजिनहंससूरिभिः प्रतिष्ठितं ॥
___ (९८१) कुन्थुनाथ-पञ्चतीर्थीः ॥ संवत् १५५८ वर्षे माघ सुदि ५ गुरौ ऊकेशवंशे सा० देपा भा० हापू पुत्र सा० समधरेण भार्या कीनाई पु० रीडा प्रमुखपरिवारसहितेन भ्रातृ भाना पुण्यार्थं श्रीकुंथुनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहंससूरिभिः॥ श्री॥
९७६. पार्श्वनाथ मंदिर, मुंडावाः प्र० ले० सं०, भाग १, लेखांक ८९४ ९७७. संभवनाथ देरासर, झवेरीवाड़, अहमदाबाद: जै० धा० प्र० ले० सं०, भाग १, लेखांक ८१२ ९७८. शान्तिनाथ जिनालय, बीकानेर: ना० बी०, लेखांक ११२८ ९७९. कल्याणपुरा मंदिर, बाड़मेर: बा० प्रा० जै० शि०, लेखांक १९० ९८०. चन्द्रप्रभ जिनालय, जैसलमेर: पू० जै०, भाग ३, लेखांक २३६२ ९८१. चन्द्रप्रभ जिनालय, जैसलमेर: पू० जै०, भाग ३, लेखांक २३६१
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह :)
१६९)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org