________________
(९६९) सपरिकर-सुमतिनाथ-पञ्चतीर्थीः ॥ ए संवत् १५५६ वर्षे वैशाख वदि २ बुधे श्रीमालवंशे षतिमा गोत्रे श्रीआशापल्या वास्तव्य सं० षधदा सुत सं० नाथा कपूरी पुत्र सं० आसधि भार्या अमरादे पुत्ररत्न संघवी माणिक सुश्रावकेन आत्मश्रेयसे श्रीसुमतिनाथबिंबं कारितं । प्रतिष्टि [ष्ठि] तं च श्रीखरतरगच्छेश श्रीजिनहंससूरिभिः। पूज्यमानं च चिरं समस्तपरिवारश्रेयस्करमस्तु । श्रीः।
(९७०) सुमतिनाथ-पञ्चतीर्थीः संवत् १५५६ वर्षे ज्येष्ठ सुदि ६ रवौ दूगड़ गोत्रे सा० काला भार्या रूपादे तत्पुत्र सा० रावण भार्या रत्नादे पुत्र राजा पारस कुमरपाल महीपाल युतेन स्वपुण्यार्थं श्रीसुमतिनाथबिंबं कारितं श्रीरुद्रपल्लीय गच्छे प्रतिष्ठितं सर्व्वसूरिभ्यः।
(९७१) शीतलनाथ-पञ्चतीर्थी: ॥ संवत् १५५६ वर्षे जेठ सुदि ६ रवौ उपकेशन्यातीय श्रीनाहर गोत्रे सा० सादा संताने सा० बाला भार्या पाल्ही पुत्र सा० दसरथ भार्या पुत्र सहितेन श्रीशीतलनाथबिंब कारितं प्रति० श्रीरुंद्रपल्लीयगच्छे भ० श्रीदेवसुंदरसूरिभिः॥ श्री॥
(९७२) शीतलनाथ-पञ्चतीर्थीः .. संवत् १५५६ वर्षे ज्येष्ठ सुदि १० दिने ऊकेशवंशे दोसी सा० भादा पुत्र सा० धणदत्त तथा ठकण पुत्र सा० वच्छराज प्रमुखपरिवारयुतेन श्रीशीतलनाथबिंबं मातृ अपू पुण्यार्थं कारितं प्र० खरतर श्रीजिनचन्द्रसूरिभिः।
(९७३) सुविधिनाथः ॥ ८॥ संवत् १५५६ वर्षे आषाढ़ वदि २ दिने श्रेष्ठि कल्हड़ आढक प्रमुख ४ पुत्रैः (? मातृ) वर्जू स्वात्मश्रेयोर्थं श्रीसुविधिनाथबिंबं का० प्र० श्रीजिनसमुद्रसूरिभिः खरतरगच्छे।
(९७४) आदिनाथ-पञ्चतीर्थीः संवत् १५५६ वर्षे माघ वदि ७ दिने दोसीगोत्रे सा० मांडण भार्या निपुनी पुत्र सा० लखमण रादा वेलाकेन कारितं श्रीआदिनाथबिंबं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनचंद्रसूरिभिः श्रीजिनसागरसूरिभिः॥
(९७५) पार्श्वनाथ-पञ्चतीर्थीः संवत् १५५६ वर्षे फागुण सुदि ५ दिने श्रीऊकेशवंशे सेठि गोत्रे श्रे० सीधरेण भा० घिरी सुलूणी
९६९. संभवनाथ जी का मंदिर, कालूशाह की पोल, अहमदाबादः परीख और शैलेट-जै० इ० इ० अ०, लेखांक ७७७ ९७०. पार्श्वनाथ जिनालय, कोचरों में, बीकानेर: ना० बी०, लेखांक १६२६ ९७१. शांतिनाथ जिनालय, बीकानेर: ना० बी०, लेखांक ११२६ ९७२. शंखेश्वर पार्श्वनाथ मंदिर, आसानियों का चौक, बीकानेर: पू० जै०, भाग २, लेखांक १३३५ ९७३. शान्तिनाथ मंदिर, भोपालगढ़ (बड़लू): ९७४. महावीर मंदिर, सांगानेर: प्र० ले० सं०, भाग १, लेखांक ८८८ ९७५. रायबुधसिंह दुधेडिया का घर देरासर, अजीमगंजः पू० जै०, भाग १, लेखांक २९ (१६८)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org