SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छ्वासः ५८३ किञ्चान्यत् प्रस्तुतस्य विरोधेन ग्राम्यः सर्वोऽप्युपक्रमः । वीणायां वाद्यमानायां वेदोद्गारो न रोचते ॥ ४६ ॥ किञ्चान्यत् । प्रस्तुतेति । प्रस्तुतस्य-प्रस्तावापन्नस्य वस्तुनो विरोधेन प्रातिकूल्येन सर्वोऽपि उपक्रम:-आरम्भो ग्राम्य:-अनुचितः, सर्वं हि अनुचितं ग्राम्यमित्युच्यते । तत्र दृष्टान्तमाहवीणायां-विपञ्च्यां वाद्यमानायां सत्यां वेदोद्गारः-वेदोच्चारो न रोचते-न प्रीणाति । प्रस्तुतेन वीणावादनेन सह वेदोद्गारस्य विरुद्धत्वात्, अतो ग्राम्यत्वेन न रोचते । “रुच्ङ नृप्रीतिप्रकाशयोः" [ ]। तथाऽत्र प्रस्तुतं किल मम परिणयनार्थमागमनं तत्र च विरुद्धं लोकपालानामभ्युपगमं । कारयितुं दूत्यकर्मेति ।। ४६ ॥ तत्किमिदानीमिदमुच्यते । 'लोलाक्षि, लोकपालास्त्वामस्मन्मुखेन वृण्वन्ति' इति प्रस्तुतानुरागभङ्गः, तदादेशोऽपह्वयते' स्वामिनामन्यथा कथ्यते इति श्रेयस्खलनम्प, यथावृत्तमाख्यायते स्वार्थहानिः, तद्वरमस्तु स्वार्थविघातो न तु विश्वस्तदेवतावञ्चना पातकम्' इति चिन्तयनशेषमपि तस्यै पुरन्दरादेशं सप्रपञ्चमा चचक्षे । ___ तत्-तस्मात् किमिदानी इदं उच्यते, यथा हे लोलाक्षि ! लोकपालास्त्वां-दमयन्ती अस्मन्मुखेन-अस्माकं द्वारा वृण्वन्ति-याचन्ते, इति प्रस्तुतो यो अनुरागो मयि एतस्याः प्रेमबन्धस्य प्रस्तुतत्वात् तस्य भङ्ग-विनाशः । अथ तेषां-इन्द्रादीनां आदेश:-आज्ञा अपहनूयते-अपलप्यते, तत्प्रार्थनावार्ता नोच्यत इत्यर्थः । स्वामिनां च तेषां अन्यथा कथ्यते यथोक्तमिति, तर्हि श्रेयस्खलनं-श्रेय:प्रतिघातः, श्रेयांसि न भवन्तीत्यर्थः । अथ यथावृत्तंयथाभूतं-तत् प्रार्थनालक्षणं आख्यायते-कथ्यते तर्हि स्वार्थहानिः, तत्-तस्मात् स्वार्थविघातो वरं-मनागिष्टमस्तु, स्वार्थविघातस्यापि मनागिष्टत्वात् । वरमित्यव्ययं मनागिष्टे । तुः-पुनरर्थे, न पुनर्विश्वस्तानां-विस्रब्धानां देवतानां वञ्चनारूपं पातकं-पापमस्तु, विश्वस्तजनवञ्चनस्य महापापरूपत्वात् । इति-अमुना प्रकारेण चिन्तयन्-मनसा अवधारयन् सन् नलः [तस्यै] अशेषमपि-समस्तमपि पुरन्दरादेशं-इन्द्रादेशं सप्रपज्यं-सविस्तरं आचचक्षे-कथयामास । १°सापि शोकस्मितमुग्धनम्रमुखी११ 'हं हे प्रियंवदिके, प्रियास्मज्जीवितयाम्बया तातेन१२ च मध्याह्ने समाहूय किमुक्तासि ? किं शिक्षिता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy