SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छासः • दिशि प्रभातप्रभावल्लरीषु, वल्लकीक्वाणरमणीये श्रयति श्रवणपथमीषदुन्मिषत्कमलमुकुलमुखमुक्तमधुकरमन्द्रध्वनौ', ध्वस्तनिद्रेण प्रभातोचितभिन्नषड्जानुविद्धशुद्धभाषामालपतानेन' किंनरमिथुनेन गीयमानमिमं श्लोकमशृणोत् । तत्र च- हंसतूलतल्पे निद्रायां अनायान्त्यां अनागच्छन्त्यां सत्याम् । उत्प्रेक्ष्यते,दमयन्त्यामनुरक्तो यो ? रागी अयमिति ईर्ष्यया इव असूयया इव । अन्यापि कान्ता अन्यस्यां अयं पतिरनुरक्त इति ज्ञात्वा नायात्येव तथाऽस्यामपि । द्रोण्यां द्रुमाः द्रोणीद्रुमास्तेषां अन्तरालानि - मध्यानि तेषु मध्ये - निम्नः प्रान्तयोश्चोन्नतस्तरुराजिविराजितो नौसदृशः, पर्वतादिभूभागो द्रोणीः । यदाह - मुकुटताडितक नाटके बाण: १. - " आशाप्रोज्झित दिग्गजा इव गुहाः प्रध्वस्तसिंहा इव, द्रोण्यः कृत्तमहाद्रुमा इव भुवः प्रोत्खातशैला इव । बिभ्राणाः क्षयकालरिक्तसकलत्रैलोक्यकष्टां दशां, जाताः क्षीणमहारथाः कुरुपतेर्देवस्य शून्याः सभाः ।" [ ] पूर्वं सुप्ताः पश्चादुत्थिताः सुप्तोत्थिता विविधा: - अनेकप्रकारा ये विहङ्गास्तेषां रुतानिशब्दान् आकर्णयन् सन् नलः एवमेवं जायमाने सति । ध्वस्ता गता निद्रा यस्य तत्तेन, तथा प्रभातस्य उचिता-योग्या रे भिन्नः - प्रकटीभूतो यः षड्जः - स्वरविशेषस्तेन अनुविद्धा व्याप्ता शुद्धा - श्लेष्मादिवैगुण्यरहिता या भाषा तां आलपता अनेन किन्नरमिथुनेन गीयमानं - रागवत् स्वरेण उच्चार्यमाणं इमं श्लोकं पद्यं अशृणोत्-शुश्राव । विहङ्गरुतानि कानीव ? उत्प्रेक्ष्यते, विनिद्रा - जागरिता या वनदेवतास्ताभिः पठ्यमानानि - गीयमानानि प्राभातिकानिप्रभातसमयसम्बन्धीनि पुण्यकीर्त्तनानि - पुण्यवतां यशांसि तानीव कीर्त्तनं कीर्त्तिः । मन्ये, विहगा न कूजन्ति किन्तु वनदेवता एव प्रातः कालीनमङ्गलानि गायन्तीति । प्रभाते भवानि प्राभातिकानि "कालाट्ठञ् " [पा. सू. ४ / ३ / ११] इति ठञ् । क्व सति ? ताराणां तिमिराणां च यत्पटलं-वृन्दं तस्मिन् अस्तगिरे:- अस्ताचलस्य मस्तके - शिरसि पर्यस्ते - परिक्षिप्ते सति । केन ? अनेका या: कालप्रणालिकास्तासां यः पर्यायः - क्रमस्तेन, यया प्रणालिकया काल इयानिति ज्ञायते सा कालप्रणालिका - ताम्रमयघटिकादिका, अथवा प्रकृष्टा नाडिकैव, "डलयोरैक्ये" [ ] प्रणालिका - नाडिका कालविशेषः । तथा च Jain Education International ४७५ " स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुजता रात्रिरियं जिता कमलया देवीप्रसादाद्य च । अयं अनू. । २. मुकुटताडित" अनू. । ३. उचितो योग्यो अनू. । ४. अध्यात्मादित्वात् ठञ् अनू. । For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy