SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: कलापेनेव-दीप्तिसमूहेनेव । मन्ये, अङ्गलग्नमिदं भस्म न भवति किन्तु बहिर्निर्गता हृदयान्तर्गतपरमब्रह्मकान्तिरेवेयमिति, श्वेतत्वसाम्यात् । उत्प्रेक्ष्यते, मुनिः विमलो यश्चन्द्रातपःचन्द्रज्योत्स्ना तेन आपाण्डुरितदेहः कनकगिरिरिव - मेरुरिव । मुनेर्मेरुः, भस्मनश्चन्द्रातप उपमानम् । पुनः किम्भूतः ? उत्प्रेक्ष्यते, दीर्घं - आयतं सरसं आर्द्रं यद् बिसकाण्डंकमलतन्तुस्तद्वत् पाण्डुना - धवलेन तथा प्रचण्डपवनेन - वेगववायुना ऊर्ध्व-उच्चैरुल्लालितेन - अन्दोलितेन जटाजूटस्य - जटाबन्धस्य यो बन्धनार्थं पटस्तस्य यः प्रान्तपल्लव:अवसानाञ्चलस्तेन कृत्वा शिरसि पतन्ती या वियद्गङ्गा- अमरसरित्तस्या या अम्बुधाराजलसातत्यपातस्तेन हारिणः - मनोहरस्य हरस्य स्वामिभक्त्या - प्रभुसेवया कृतस्य - स्वामिनो विहितस्य यदनुकरणं - अनुशीलनं तदेव व्रतचर्या तां कलयन्निव - धारयन्निव । अन्योऽपि यो यद्भक्तो भवेत् स किल तद्भक्त्या तदनुकरणव्रतं अनुतिष्ठति तथा मुनिनाऽपि शम्भु - भक्तत्वाद् तद्भक्त्या तदनुरूपं व्रतमनुष्ठितमिति । जटाजूटेति, स्नानभस्मादिना रूक्षशा जटास्तासां जूट:-बन्धविशेषः मुनेर्हरः वेष्टनपटप्रान्तस्य गङ्गोपमानम् । तथा कोमले - अनुग्रे महसि-तेजसि, तथा तरुणे - वयसि यौवने, तथा वृद्धे श्रेष्ठे तपसि लोकोत्तरे धर्मे, तथा पृथुनि - विस्तीर्णे यशसि तथा गुरुणि - महति श्रेयसि - कल्याणे वर्तमान इति सर्वत्र योज्यम् । तथा सदाचाराणां साधुकृत्यानां सदः सभा, सदाचाराश्रयत्वात् । तथा श्रुतीनां - वेदानां आश्रयः-आलयः, तदध्येतृत्वात् । तथा महिम्न: - अनुभावस्य महीभूः । तथा कृपारसस्यकरुणारूपजलस्य प्रपा-पानीयशाला । तथा क्षमैव अङ्कुरा:-प्ररोहास्तेषां क्षेत्रं-केदारः, यथा क्षेत्रमङ्कराणामाश्रयस्तथा क्षमाया मुनिः । तथा मैत्री एव सुधा-पीयूषं तस्यां पात्रं-अमत्रं, यथा पात्रे सुधावतिष्ठते तथाऽस्मिन् मैत्रीति । तथा प्रसादस्य - प्रसन्नतायाः प्रासादः - मन्दिरं, सर्वेषामप्युपरि प्रसीदतीत्यर्थः । तथा साधुतायाः - सौजन्यस्य सिन्धुः - समुद्रः । १९० १ राजा तु दूरत एव तमायान्तमवलोक्य' विस्मयविस्फारितविलोचनो ३ हर्षवश 'विनिः सरद्बहलपुलको त्तम्भितोत्तरीयवास: ससंभ्रममासनादुत्थाय कियन्त्यपि पदान्यभिमुखं समेत्य क्षितितलमिलन्मौलिमण्डलः प्रणाममकरोत् । राजा तु-भीमो दूरत एव- विप्रकृष्टत एव तं मुनिमायान्तं अवलोक्य - दृष्टा विस्मयेनआश्चर्येण विस्फारिते - विकासिते विलोचने येन सः । तथा हर्षवशेन - आनन्दोल्लासेन विनिःसरन्त:-रोमकूपेभ्यो निर्गच्छन्तो यो बहला : - निविडा ये पुलका:-रोमाञ्चास्तै १. यो नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy