SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ९-११ का भा -एकादश परिषहाः जिने वेदनीयाश्रयाः संभवन्ति, तद्यथा क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्या वधरोगतृणस्पर्शमलपरीषहाः ९-४८ का भाष्य-शरीरोपकरणविभूषानुवर्तिन ऋद्धियशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवारा छेदशरलयुक्ता निग्रंथा बकुशाः, लिंगं द्विविध-द्रव्यलिंगं भावलिंगं च, भावलिंगं प्रतीत्य सर्वे पंच निग्रंथा. भावलिंगे भवन्ति, द्रव्यलिंग प्रतीत्य भाज्या: ... लिंग स्त्रीपुनपुंसकानि, प्रत्युत्पन्नभावप्रज्ञापनीयस्यावेदः सिध्यति, द्रव्यालगं त्रिविधंस्वलिंगमन्यलिंगं गृहिलिंगमिति,तत्प्रतिमाज्य। सर्वस्तोका नपुंसकलिंगसिद्धाः स्त्रीलिंगसिद्धाः संख्येयगुणाः पुलिंगासिद्धा संख्येयगुणा इति । अहेच्छासनानुष्ठायिनां श्रुतधराणां बालतपस्वि. शैक्ष्यग्लानादीनां च संग्रहोपग्रहानुग्रहकारित्वं प्रवचनवत्सलत्वमिति। अनुज्ञापितपानभोजनमिति । ७-३३ आत्मपरानुग्रहार्थ स्वस्य-द्रव्यजातस्य अन्नपात्र बस्त्रादेः पात्रेऽतिसर्गो दानम् । तत्र बाटो द्वादशकरूपस्योपधेः । . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004064
Book TitleTattvartha Kartutatnmat Nirnay
Original Sutra AuthorN/A
AuthorSagranandsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages180
LanguageSanskrit, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy