SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पावइ ति । ता जहा ग यारण इ तहा पलाइरसामि' त्ति चितिऊरण गहिरो गण रच्छाधूलिधूसिरो अवरो तारिसो चेव कप्पडो। गिबद्धाइ ताइ रयणाइ। तम्मि त चिरंतणे रयण-कप्पडे रिणबद्धाइ तप्पमाणाइ वट्टाइ दस पाहारणा । तं च तारिसं कूड-कवडं संघडंतस्स सहसा पागमा सो थाणू। तस्स य हल्लफलेण पाव-मणेण ण णाप्रो कत्थ पर मत्थ-रयणकप्पडो, कत्थ वा अलिय-रयणकप्पडो त्ति । तमो गेण भरिणयं- 'वयंस ! कीस एवं समाउलो मम दणं ?' ति । भरिणयं मायाइच्चेणं- 'वयंस ! एस एरिसो अत्थो णाम भनो चेय पच्चक्खो, जेण तुम पेच्छिऊरण सहसा एरिसा बुद्धी जाया- 'एस चोरो' ति । ता इमिणा भएणं अहं सुसंभंतो।' भरिणयं च थाणुणा- 'धीरो होहि' त्ति । तेण भरिणयं- 'वयंस ! गेण्ह एयं रयण-कापडं, अहं बीहिमो। ण कज्जं मम इमिणा भएण' ति भरणमाणेग अलिय-रयणकप्पडो त्ति काऊरण सच्च-रयणकप्पडो वंचरणबुद्धीए एस तस्स समप्पियो । तेण वि अवियप्पेण चेय चित्तण गहिरो। .. तो तं च समुज्जय-हिययं पावहियएण वंविऊरण भरिणयमणण'वयंस ! वच्चामि अहं किंचि अबिलं मग्गिऊण आगच्छामि' ति भरिणउरण जं गो तं गयो, रण णियत्तइ । इमेण य जोयणाई वारस-मेत्ताइ दियहं राई च गंतूण रिणरूवियं णेण रयण-कप्पडं जाव पेच्छइ ते जे पाहाणा तत्थ बद्धा किर वंचरणत्थं तम्मि कप्पडे सो चेय इमो अलिय-रयण कप्पडो । तं च दटू ण इमो वंचियो इव, लुचिसो इव, पहरो इब, तत्थो इव, मत्तो इव, सुत्तो इव, मनो इव तहाविहं अणायक्खरणीयं महंत मोहमुवगो।। ___खणमेत्त च अच्छिऊरण समासत्थो। चितियं च ण- 'अहो ! एरिसो अहं मंदभागो जेण मए चितियं कि र एयं वंचिमो जाव अहमेव वंचिनो' । चिंतियं च गेण पाव-हियएणं- 'दे पुणो वि तं गंचे म समुज्जुय-हिय यं, तहा करेमि जहा पुणो मग्गेण विलग्गइ ।' त्ति चित यतो ग्यट्टो तस्स मग्गालग्गो । • कुवलयमालाक हा (सं०-डॉ. ए. एन. उपाध्ये), बम्बई, 1959, पृ 56-58। से संक्षेप रूप में उद्धृत । कित ग?-सोपान Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003807
Book TitlePrakrit Gadya Sopan
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1983
Total Pages214
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy