SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ २. लोगोवयारी कज्जाणि 1. सवंत विजितम्हि देवानंप्रियदसनो रामो एवमपि प्रचंतेसु यथा-चोडा पाडा सतियपुत केतलपुतो आतंबपणी प्रतियोको योनराजा, ये वा पि तस प्रतियकस सामीपं राजानो सर्वत्र देवानंप्रियस प्रियदसिनो राम्रो द्व चिकीछ कता-मनुसचिकीछा च पशुचिकोछा च । 2. अोसुडानि च यानि मनुसोपगानि च पसोपगानि च यत यत नास्ति, सर्वत्र हरा पितानि च रोपापितानि च । 3. मूलानि च फलानि च यत यत नास्ति सर्वत्रा हारापितानि रोपापितानि च । 4., पंयेसू कूपा च खानापिता, ब्रछा च रोपापिता पसुमनुसानं । ३. समवायो एव साधु 1. देवानांपिये पियदसि राजा सव पासंडानि च पवजितानि च घरस्तानि च पूजयति दानेन च विविधाय च पूजाय पूजयति ने । न तु तथा दानं व पूजा व देवानपिनो मंजते यथा किति सारवढी अस सब पासंडानं । ___ सारवढी तु बहुविधा । तस तु इदं मूलं य वचिगुती किंति आत्मपासंड पूजा व परपासंडगरहा व न भवे अप्रकरण म्हि । 4. लहका व अस तम्हि तम्हि प्रकरणे। पूजेतया तु एव परपासंडा तेन तेन प्रकरणेन । एवं करुं प्रात्मपासंडं च वढयति परपासंडस च उपकरोति । 5. तदंाथा करोतो आत्मपासंडं च छरणति परवासंडस च पि प्रयकरोति । 6. यो हि कोचि आत्मपासंडं पूजयति परपासंडं वा गरहति सवं आत्मपासंड भतिया किंति आत्मपासंडं दीपयेम इति सो च पुन तथ करातो प्रात्मपासंडं वाढतरं उपहनाति । 120 प्राकृत गद्य-सोपान Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003807
Book TitlePrakrit Gadya Sopan
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1983
Total Pages214
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy