________________
णं को हेतूति वज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भं-तराए जाव परिक्खेवेणं पन्नत्ते ता जया णं एते दुवे सूरिया सव्वब्भंतरमंडलंउवसंकमित्ता चारं चरंति तया णं नवणउतिं जोयणसहस्सा छत्त चत्ताले जोयणसए अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहिताति वएज्जा तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहण्णिया दुवालसमुहुत्ता राती भवति ते निक्खममाणा सूरिया नवं संवच्छंर अयमाणा पढमंसि अहोरत्तंसि अब्भितराणंतरं मंडलं संकमित्ता
पाहुडं-१, पाहुडपाहुडं-४
चारं चरंति ता जया णं एते दुवे सूरिया अब्भितराणंतरं मंडल उवसंकमित्ता चारं चरंति तया णं नवणवतं जोयणसहस्साइं छच्च पणयाले जोयणसए पणवीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहिताति वएज्जा तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवाल - समुहुत्त राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिया ते निक्खममाणा सूरिया दोच्चंसि अहोरत्तंसि अब्भिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरंति ता जया णं एते दुवे सूरिया अब्भिंतरं तच्चं मंडलं उवसंक - मिताचरं चरंति तया णं नवणवतिं जोयणसहस्साइं छच्च इक्कावण्णे जोयणसए नव य एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहिताति वएज्जा तया णं अट्ठारसमुहुत्ते दिवसे भवइ-चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति चउहिं एगट्ठिभागमुहुत्तेहिं अहिया एवं खलु एतेणुवाएणं निक्खममाणा एते दुवे सूरियातयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणा -संकममाणा पंच-पंच जोयणाइं पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभिवड्ढेमाणाअभिवड्ढेमाणा सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति ता जया णं एते दुवे सूरिया सव्वबाहिर मंडलं उवसंकमित्ता चारं चरंति तया णं एगं जोयणसयसहस्सं छच्च सट्टे जोयणसए अण्णमण्णस्स अंतरं कट्टु चारं चरंति तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, ते पविसमाणा सूरिया दोच्चं छम्मासं अयमाणा पढमंसि अहोरत्तंसि बाहिराणंतर मंडलं उवसंकमित्ता चारं चरंति ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं एगं जोयणसयसहस्सं छच्च चउप्पण्णे जोयण-सए छव्वीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहिताति वएज्जा तया णं अट्ठारसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभाग-मुहुत्तेहिं अहिए ते पविसमाणा सूरिया दोच्चंसि अहोरत्तंसि बाहिरं तच्च मंडलं उवसंकमित्ता चारं चरंति वा जया णं एते दुवे सूरिया बाहिरं तचं मंडलं उवसंकमित्ता चारं चरंति तया णं गं जोयणसय-सहस्सं छच्च अडयाले जोयणसए बावण्णं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्टु चारं चरंति तया णं अट्ठारसमुहुत्ता राती भवति चउहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवइ चउहिं एगट्ठिभाग-मुहुत्तेहि अहिए एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सूरिया तयाणंतराओ पणतीसे एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतर निवुड्ढेमाणा-निवुड्ढेमाणा सव्वब्भंतरमंडलं उवसंकमित्ता चारं चरंति ता जया णं एते सूरिया सव्वब्भंतरं मंडलं उवसंकमित्ता चरंति तया णं नवणउतिं जोयण-सहस्साइं छच्च चत्ताले जोयणसए अण्णमण्णस्स अंतरं कट्टु चारं चरंति तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहण्णिया दुवालसमुहुत्ता राती भवति स णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे ।
[ दीपरत्नसागर संशोधितः ]
[7]
[१६-सूरपन्नत्ति]