________________
• पढमे पाहुड़े बीयं पाहुडपाहुडं समत्तं •
। तच्चं पाहुडपाहुडं । [२४] ता के ते चिन्नं पडिचरइ आहितेति वएज्जातत्थ खलु इमे दुवे सूरियाभारहे चेव सूरिए एरवए चेव सूरिए ता एते णं दुवे सूरिया तीसाए तीसाए मुहुत्तेहिं एगमेगं अद्धमंडलं चरंति सहिएपाहुडं-१, पाहुडपाहुडं-३
सट्ठीए मुहत्तेहिं एगमेगं मंडलं संघातेंति ता निक्खममाणा खलु एते दुवे सूरिया नो अण्णमण्णस्स चिण्णं पडिचरंति पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति तं सतमेगं चोयालं तत्थ णं को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं तत्थ णं अयं भारहए चेव सूरिए जंबुद्दीवस्स दीवस्स पाईणपडिणायताए उदीणदाहिणायताए जीवाए मंडलं चउवीसएणं सएणंछेत्ता दाहिणपुरत्थिमिल्लंसि चउभागमंडलंसि वाणउतिं सूरियगताइं चिण्णइं पडिवरइ उत्तरपच्चत्थि मिलंसि चउभागमंडलंसि एक्काणउतिं सूरियागताइं जाइं सूरिए अप्पाणं चेव चिण्णाइं पडिचरइ तत्थ अयं भारहे सूरिए एरवयस्स सूरियस्स जंबुद्दीवस्स दीवस्स पाईणपडीणायताए जाव छेत्ता उत्तरपुरत्थिमिल्लसि चउभागमंडलंसि वाणउतिं सूरियगताई जाइं सूरिए परस्स चिण्णाई पडिचरइ दाहिणपच्चत्थिमिल्लसि चउभागमंडलंसि एक्काउणतिं सूरियगताई जाइं सूरिए परस्स चेव चिण्णाइं पडिचरइ तत्थ अयं एरवए सूरिए जंबुद्दीवस्स दीवस्स पाईणपडीणायताए जाव छेत्ता उत्तरपुरथिमिल्लंसि चउब्भगमंडलंसि बाणउत्ति सूरियगत्ताई जाइं सूरिए अप्पणा चेव चिण्णाइं पडिचरइ दाहिणपुरत्थिमिल्लंसि चउभागमंडलंसि एक्काणउतिं सूरियगताइं जाइं सूरिए अप्पणा चेव चिण्णाइं पडिचरइ तत्थ अयं एरावतिए सूरिए भारहस्स सूरियस्स जंबुद्दीवस्स दीवस्स पाईणपडिणायताए जाव छेत्ता दाहिणपच्चत्थिमिल्लसि चउभागमंडलंसि बाणउतिं सूरियगताइं सूरिए परस्स चिण्णाइं पडिचरइ उत्तरपत्थिमिल्लंसि चउभागमंडलंसि एक्काणउतिं सूरियगताई जाइं सूरिए परस्स चेव चिण्णाइं पडिचरइ ता निक्खममाणा खलु एते दुवे सूरिया नो अण्णमण्णस्स चिण्णं पडिचरंति पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति सतमेगं चोयालं गाहाओ ।
• पढमे पाहुडे तच्चं पाहुइपाहुई समत्तं .
। चउत्थं पाहुडपाहुडं । [२५] ता केवतियं एते दुवे सूरिया अण्णमण्णस्स अंतरं कट्ट चारं चरंति आहिताति वएज्जा तत्थ खलु इमाओ छ पडिवत्तीओ तत्थ एगे एवमाहंसु-ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसत्तं अण्णमण्णस्स अंतरं कट्ट सूरिया चारं चरंति आहिताति वएज्जा-एगे एवमाहंसु एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं च चउतीसं जोयणसय अण्णमण्णस्स अंतरं कट्ट सूरिया चारं चरंति आहिताति वएज्जाएगे एवमाहंसु एगे पुण एवमाहंसु-ता एग जोयणसहस्सं एगं च पणतीसं जोयणसयं अण्णमण्णस्स अंतरं कट्ट सूरिया चारं चरंति आहिताति वएज्जा-एगे एवमाहंसु एवं एगं दीवं एगं समुदं० एगे पुण एवमाहंस एगे पुण एवमाहंसु-ता तिण्णि दीवे तिण्णि समुद्दे अण्णमण्णस्स अंतरं कटु सूरिया चारं चरंति आहिताति वएज्जा-एगे एवमाहंसु, वयं पुण एवं वयामो-ता पंच पंच जोयणाइं पणतीसं च एगट्ठिभागे जोणस्स एगमेगे मंडले अण्णमण्णस्स अंतर अभिवड्ढेमाणा वा निवड्ढेमाणा वा सूरिया चारं चरंति आहिताति वएज्जा तत्थ
दीपरत्नसागर संशोधितः]
[6]
[१६-सूरपन्नत्ति]