________________
पविसमाणे सूरिएदोच्चंसि अहोरत्तंसि बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता चारं चरइ राइदिए तहेव एवं खलु एतेणुवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे-संकममाणे दो-दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगमेगेणं राइदिएणं विकंपमाणे-विकंपमाणे सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वबाहिरं मंडलं पणिहायं एगेणं तेसीतेणं राइंदियसतेणं पंचदसुत्तरे जोयणसते विकंपइत्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमहत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मास्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे ।
• पढमे पाहुड़े छद्रं पाहुडपाहुडं समत्तं . पाहुडं-१, पाहुडपाहुडं-७
॥ सत्तमं पाहुडपाहुडं । [२९] ता कहं ते मंडलसंठिती आहितेति वएज्जा तत्थ खलु इमाओ अट्ठ पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसु-ता सव्वावि मंडलवता समचउरंससंठाणसंठिता पन्नत्ता-एगे एवमाहंसु, एगे पुण एवमाहंसु-ता सव्वावि मंडलवता विसमचउरंससंठाणसंठिता० एगे पुण एवमाहंसुता सव्वावि मंडलवता समचउक्कोणंसठिता० एगे पुण एवमाहंसु-ता सव्ववि मंडलवता विसमचउक्कोणसंठिता० एगे पुण एवमाहंसुता सव्वावि मंडलवता समचक्कवालसंठिता० एगे पुण एवमाहंसुता सव्वावि मंडलवता विसमचक्कवालसंठिता० एगे पुण एवमाहंसु-तासव्वावि मंडलवता चक्कद्धचक्कवालसंठिता० एगे पुण एवमाहंसुता सव्वावि मंडलवता छत्तागारसंठिता० तत्थ जेते एवमाहंसुता सव्वावि मंडलवता छत्तागारसंठिता पन्नत्ता एतेणं नएणं नायव्वं नो चेव णं इतरेहिं पाडगाहाओ भाणियव्वाओ ।
• पढमे पाहुडे सत्तमं पाहुडपाहुडं समत्तं .
→ अट्ठमं पाहुडपाहुडं । [३०] ता सव्वावि णं मंडलवता केवतियं बाहल्लेणं केवतियं आयाम-विक्खंभेणं केवतियं परिक्खेवेणं अहिताति वएज्जा तत्थ खलु इमाओ तिण्णि पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसुता सव्वावि णं मंडलवता जोयणं बाहल्लेणं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं आयामविक्खंभेमं तिण्णि जोयणसहस्साइं तिण्णि य नवणउए जोयणसए परिक्खेवेणं पन्नत्ता-एगे एवमाहंसु, एगे पुण एवमाहंस-ता सव्वावि णं मंडलवत्ता जोयण बाहल्लेणं एगं जोयणसहस्सं एगं च चउतीसं जोयणसयं आयामविक्खंभेणं तिण्णि जोयणसहस्साइं चत्तारि बिउत्तरे जोयणसए परिक्खेवेणं एगेपुण एवमाहंसु-ता सव्वावि णं मंडलवता जोयणं बाहल्लेणं एग जोयणसहस्सं एगं च पणतीसं जोयणसयं आयाम-विक्खंभेणं तिण्णि जोयणसहस्साइं चत्तारि य पंचुत्तरे जोयणसए परिक्खेवेणं वयं पुण एवं वयामो तासव्वावि णं मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं अणियता आयाम-विक्खंभ-परिक्खेवेणं आहिताति वएज्जा, तत्थ णं को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवता अडतालीसं एगद्विभागे जोयणस्स बाहल्लेणं नवणउतिं जोयणसहस्साइं छच्च चताले जोयणसए
दीपरत्नसागर संशोधितः]
[10]
[१६-सूरपन्नत्ति]