________________
[२८] ता केवतियं ते एगमेगेणं राइदिएणं विकंपइत्ता-विकंपइत्ता सूरिए चारं चरइ आहितेति वएज्जा तत्थ खलुइमाओ सत्त पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसु-ता दो जोयणाई अद्धबायालीसं तेसीतिसतभागे जोयणसस्स एगमेगेणं राइंदिएणं विकंपइत्ता-विकंपइत्ता सूरिए चारं चरइ आहितेति वएज्जा-एगे एवमाहंसु, एगे पुण एवमाहंसु-ता अड्ढाइज्जाइं जोयणाई एगमेगेणं राइंदिएणं विकंपइत्ता० जाव एगे एवमाहंसु एगे पुण एवमाहंसु-ता तिभागूणाई तिण्णि जोणाइं एगमेगेणं राइदिएणं विकंपइत्ता जाव एग एवमाहंसु, एगे पुण एवमाहंसु-ता तिण्णि जोयणाइं अद्धसीतालीसं च तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता-विकंपइत्ता सूरिए चारं चरइ आहितेति वएज्जा-एगे एवमाहंसु
एवमाहंसु-ता पाहुडं-१, पाहुडपाहुडं-६
एगे
पुण
अद्भुट्ठाइं जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता जाव एगे एवमाहंसु एगे पुण एवमाहंसु-ता चउब्भागूणाई चत्तारि जोयणाई एगमेगेणं राइंदिएणं विकंपइत्ता जाव एगे एवमाहंसु एगे पुण एवमाहंसु-ता चत्तारि जोयणाई अद्धबावण्णं च तेसीतिसयभागे जोयणस्स एगमेगेणं राइंदिएणं विकंपइत्ता चारं चरइ आहितेति वएज्जा-एगे एवमाहंसु, वयं पुण एवं वयामो-ता दो जोयणाई अडतालीसं च एगढिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइंदिएणं विकंपइत्ता-विकंपइत्ता सूरिए चारं चरइ तत्थ णं को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं पन्नत्ते ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवाल-समुहुत्ता राती भवति से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अब्भितराणंतरं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरिए अभिंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगेणं राइंदिएणं विकंपइत्ता चारं चरइ तया णं अट्ठार-समहत्ते दिवसे भवड़ दोहिं एगद्विभागमहत्तेहिं ऊणे दवालसमहत्ता राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिया से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरिए अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरिए अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच जोयणाइं पणतीसं एगढिभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति चउहिं एगट्ठिभागमुहुत्तेहिं अहिया एवं खलु एतेणं उवाएणं निक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणेसंकममाणे दो-दो जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमेगं अमडंलं एगमेगेणं राइदिएणं विकंपमाणे-विकंपमाणे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरिए सव्वब्भंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरड तया णं सव्वब्भंतरं मंडलं पणिहाय एगेणं तेसीतेणं राइंदियसतेणं पंचदसुत्तरजोयणसए विकंपइत्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासंअयमाणे पढमंसि अहोरत्तंसि बाहि-राणंतरं मंडलं उवसंकमित्ता चारं चरइता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं दो-दो जोयणिं अडतालीसं च एगट्ठिभागे जोयणस्सएगेणं राइदिएणं विकंपइत्ता चारं चरइ तया णं अट्ठार-समुहत्ता राती भवति दोहिं एगविभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिए से [दीपरत्नसागर संशोधितः]
[१६-सूरपन्नत्ति]
[9]