SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ गोग्गहणेहि य बंदिग्गहणेहि य पंथकोट्टेहि य खत्तखणणेहि य ओवीलेमाणे-ओवीलेमाणे विहम्मेमाणेविहम्मेमाणे तज्जेमाणे-तज्जेमाणे तालेमाणे-तालेमाणे नित्थाणे निद्धणे निक्कणे कप्पायं करेमाणे विहरइ, महब्बलस्स रण्णो अभिक्खणं-अभिक्खणं कप्पायं गेण्हइ, तस्स णं विजयस्स चोरसेणावइस्स खंदसिरी नामं भारिया होत्था अहीण० तस्स णं विजयस्स चोरसेणावइस्स पुत्ते खंदसिरीए भारियाए अत्तए अभग्गसेणे नामं दारए होत्था अहीणपडिपन्न-पंचिंदियसरीरे विण्णाय परिणय मित्ते जोव्वणगमणपत्ते । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुरिमताले नयरे समोसढे, परिसा निग्गया, राया निग्गओ, धम्मो कहिओ, परिसा राया य गओ, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी गोयमे जाव रायमगंसि ओगाढे, तत्थ णं बहवे हत्थी पासइ, अण्णे य तत्थ बहवे आसे पासइ अण्णे य तत्थ बहवे परिसे पासइ-सण्णद्ध-बद्धवम्मियकवए तेसिं च णं परिसाणं मज्झगयं एग परिसं पासइ अवओडय जाव उग्घोसिज्जमाणं, स्यक्खंधो-१, अज्झयणं-३ तए तं पुरिसं रायपुरिसा पढमंसि चच्चरंसि निसियाति निसियावेत्ता अट्ठ चुलप्पियए अग्गओ घाएंति घाएत्ता कसप्पहारेहिं तालेमाणा-तालेमाणा कलुणं काकणिमसाई खावेंति खावेत्ता रुहिरपाणं च पाएंति तयाणंतरं च णं दोच्चंसि चच्चरंसि अट्ठ चुल्लमाउयाओ अग्गओ घाएंति एवं तच्चे चच्चरे अट्ठ महापिउए चउत्थे अट्ठ महामाउयाओ पंचमे पुत्ते छढे सुण्हाओ सत्तमे जामाउया अट्ठमे धूयाओ नवमे नत्तुया दसमे नत्तुईओ एक्कारसमे नत्तुयावई बारसमे नत्तुइणीओ तेरसमे पिउस्सियपइया चोद्दसमे पिउस्सियाओ पन्नरसमे माउस्सियापइया सोलसमे माउस्सियाओ सत्तरसमे मासियाओ अट्ठारसमे अवसेसं मित्त-नाइ-नियग-सयणसंबंधि-परियणं अग्गओ घाएंति घाएत्ता कसप्पहारेहिं तालेमाणा-तालेमाणा कलणं काकणिमंसाई खावेंति रुहिरपाणं च पाएंति । [२०] तए णं से भगवं गोयमे तं परिसं पासित्ता अयमेयारूवे अज्झत्थिए चिंतिए कप्पिए पत्थिए मणोगए संकप्पे समप्पण्णे जाव तहेव निग्गए, [जाव] एवं वयासी-एवं खल अहं णं भंते! तं चेव जाव से णं भंते! परिसे पव्वभवे के आसी? जाव विहरड़, एवं खल गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे पुरिमताले नाम नयरे होत्था-रिद्धत्थिमियसमिद्धे, तत्थ णं पुरिमताले नयरे उदिओदिए नामं राया होत्था महयाहिमवंत तत्थ णं परिमताले निन्नए नामं अंडय-वाणियए होत्था-अड्ढे जाव अपरिभए, अहम्मिए जाव दुप्पडियाणंदे, तस्स णं निन्नयस्स अंडय-वाणियस्स बहवे परिसा दिण्णभत्ति-भत्त-वेयणा० बहवे काइअंडए य जाव कुक्कुडिअंडए य अण्णेसिं च बहूणं जलयर-थलयर-खहयरमाईणं अंडए तवएस् य कवल्लीसु य कंइएसु य भज्जणएस् य इंगालेस् य तलेंति भज्जेतिं सोल्लेंति तलेंत्ता भज्जेंत्ता सोल्लेत्ता य रायमग्गे अंतरावणंसि अंडयपणिएणं वित्तिं कप्पेमाणा विहरंति, अप्पणा वि णं से निन्नयए अंडवाणियए तेहिं बहूहिं काइअंडएहि य जाव कुक्कुडिअंडएहि य सोल्लेहि य तलिएहि य भज्जिएहि य सुरं णे परिभाएमाणे परिभुजेमाणे विहरइ, [दीपरत्नसागर संशोधितः] [14] [११-विवागसूर्य]
SR No.003721
Book TitleAgam 11 Vivagsuya Ekkarasam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages42
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 11, & agam_vipakshrut
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy